मेडिकल एंडोस्कोपी ब्लैक टेक्नोलॉजी (2) आणविक प्रतिदीप्ति इमेजिंग (यथा 5-ALA/ICG)

चिकित्सा अन्तःदर्शने 5-ALA/ICG आणविक प्रतिदीप्ति इमेजिंग प्रौद्योगिक्याः व्यापकपरिचयःआणविक प्रतिदीप्ति इमेजिंग 1999 तमे वर्षे चिकित्सा अन्तःदर्शनस्य क्षेत्रे एकः क्रान्तिकारी प्रौद्योगिकी अस्ति

चिकित्सा अन्तःदर्शने 5-ALA/ICG आणविक प्रतिदीप्ति इमेजिंग प्रौद्योगिक्याः व्यापकपरिचयः

आणविकप्रतिदीप्तिप्रतिबिम्बनं हालवर्षेषु चिकित्सा-अन्तर्दर्शनस्य क्षेत्रे एकः क्रान्तिकारी-प्रौद्योगिकी अस्ति, या रोगग्रस्त-उतकेषु विशिष्ट-प्रतिदीप्ति-चिह्नानां (यथा 5-ALA, ICG) विशिष्ट-बन्धनस्य माध्यमेन वास्तविकसमये सटीकं च दृश्यीकरणनिदानं चिकित्सां च प्राप्नोति निम्नलिखितम् तकनीकीसिद्धान्तानां, नैदानिकप्रयोगानाम्, तुलनात्मकलाभानां, प्रतिनिधिउत्पादानाम्, भविष्यस्य प्रवृत्तीनां च व्यापकं विश्लेषणं प्रददाति


1. तकनीकी सिद्धान्त

(१) प्रतिदीप्तचिह्नानां क्रियातन्त्रम्

table 7


(2) इमेजिंग प्रणाल्याः रचना

उत्तेजना प्रकाशस्रोतः : विशिष्टतरङ्गदैर्घ्यस्य LED अथवा लेजर (यथा 5-ALA इत्यस्य नीलप्रकाशस्य उत्तेजना) ।

ऑप्टिकल फ़िल्टर : हस्तक्षेपप्रकाशं छानयति तथा केवलं प्रतिदीप्तिसंकेतान् गृह्णाति ।

चित्रसंसाधनम् : श्वेतप्रकाशप्रतिमैः सह प्रतिदीप्तसंकेतानां आच्छादनं (यथा PINPOINT प्रणाल्याः वास्तविकसमयसंलयनप्रदर्शनम्) ।


2. मूल लाभ (विरुद्ध पारम्परिक श्वेत प्रकाश अन्तःदर्शन) .

table 8


3. नैदानिक-अनुप्रयोग-परिदृश्यानि

(1) 5-ALA प्रतिदीप्ति अन्तःदर्शन

तंत्रिका शल्यक्रिया : १.

ग्लियोमा-विच्छेदन-शल्यक्रिया: ट्यूमर-सीमानां PpIX-प्रतिदीप्ति-लेबलिंग्-करणेन कुल-विच्छेदन-दरं २०% (यदि GLIOLAN-सहितं उपयोगाय अनुमोदितं भवति) वर्धते ।

मूत्रविज्ञान : १.

O मूत्राशयस्य कर्करोगस्य निदानम् : प्रतिदीप्तसिस्टोस्कोपी (यथा Karl Storz D-LIGHT C) पुनरावृत्तिदरं न्यूनीकरोति ।


(2) आईसीजी प्रतिदीप्ति अन्तःदर्शन

यकृतपित्तशल्यक्रिया : १.

यकृत्-कर्क्कट-विच्छेदन-शल्यक्रिया: आईसीजी-धारण-सकारात्मक-क्षेत्राणां (यथा Olympus VISERA ELITE II) सटीक-विच्छेदनम् ।

स्तनशल्यक्रिया : १.

सेंटिनल लिम्फ नोड् बायोप्सी : आईसीजी ट्रेसिंग् रेडियोधर्मी समस्थानिकानां स्थाने भवति ।


(3) बहुविध संयुक्त अनुप्रयोग

प्रतिदीप्ति+एनबीआई: ओलिम्पस ईवीआईएस एक्स१ गैस्ट्रिक-कर्क्कटस्य निदान-दरं सुधारयितुम् आईसीजी-प्रतिदीप्ति-सहितं संकीर्णपट्टिका-प्रतिबिम्बनं संयोजयति ।

प्रतिदीप्ति+अल्ट्रासाउण्ड्: एंडोस्कोपिक अल्ट्रासोनोग्राफी (EUS) द्वारा निर्देशित अग्नाशयस्य ट्यूमरस्य ICG लेबलिंग्।


4. निर्मातृणां उत्पादानाञ्च प्रतिनिधित्वं करणम्

table 9


5. तकनीकीचुनौत्यं समाधानं च

(1) प्रतिदीप्ति संकेत क्षीणन

समस्या : ५-एएलए प्रतिदीप्तिस्य अवधिः अल्पः (प्रायः ६ घण्टाः) भवति ।

समाधानं:

O बैचेषु (यथा मूत्राशयस्य कर्करोगस्य शल्यक्रियायाः समये बहुविधं परफ्यूजनं) अन्तर्शल्यक्रियाप्रशासनम् ।


(2) मिथ्या सकारात्मक/मिथ्या नकारात्मक

समस्या : शोथः अथवा दाग ऊतकः प्रतिदीप्तिभ्रष्टः भवितुम् अर्हति ।

समाधानं:

बहुवर्णक्रमीयविश्लेषणम् (यथा PpIX इत्यस्य स्वप्रतिदीप्तिभ्यः भेदः)।


(3) व्ययः लोकप्रियता च

समस्या : प्रतिदीप्त-अन्तर्दर्शन-प्रणालीनां मूल्यं अधिकं (प्रायः २० तः ५० लक्षं युआन्) भवति ।

ब्रेकथ्रू दिशा : १.

घरेलुप्रतिस्थापनम् (यथा मिण्ड्रे एमई८ प्रणाली)।

डिस्पोजेबल फ्लोरोसेन्ट एंडोस्कोप (यथा Ambu aScope ICE)।


6. भविष्यस्य विकासस्य प्रवृत्तिः

(1)नवीन प्रतिदीप्तिजाँचः:ट्यूमरविशिष्टप्रतिपिण्डप्रतिदीप्तलेबलिंग् (यथा EGFR लक्षितजाँचः)।


(2) एआई मात्रात्मक विश्लेषण:प्रतिदीप्तितीव्रतायां स्वचालितं ग्रेडिंग् (यथा ट्यूमरस्य घातकतायाः आकलनाय ProSense सॉफ्टवेयरस्य उपयोगः)।


(3)नैनोफ्लोरोसेंस प्रौद्योगिकी:क्वांटम डॉट (QDs) लेबलिंग् बहु-लक्ष्य समकालिक इमेजिंग सक्षमं करोति।


(4) पोर्टेबिलिटी:हस्तबद्ध प्रतिदीप्तिअन्तःदर्शकः (यथा प्राथमिकचिकित्सालयेषु स्क्रीनिंग् कृते उपयुज्यते)।


सारांशतः

आणविकप्रतिदीप्तिप्रतिबिम्बनप्रौद्योगिकी "सटीकलेबलिंग+वास्तविकसमये नेविगेशन" इत्यस्य माध्यमेन ट्यूमरनिदानस्य उपचारस्य च प्रतिमानं परिवर्तयति:

निदानम् : प्रारम्भिककर्क्कटस्य पत्ताङ्गीकरणस्य दरः महत्त्वपूर्णतया वर्धितः अस्ति, येन अनावश्यकबायोप्सी न्यूनीकृता अस्ति ।

उपचारः : शल्यक्रियायाः सीमा अधिकं सटीकं भवति, येन पुनरावृत्तेः जोखिमः न्यूनीकरोति ।

भविष्यम् : अन्वेषणानाम् विविधीकरणेन एआइ-इत्यस्य एकीकरणेन च "अन्तर्शस्त्रक्रियाविकृतिविज्ञानस्य" मानकसाधनं भविष्यति इति अपेक्षा अस्ति ।