अद्यैव पूर्वीयनाट्यकमाण्ड् जनरल् हॉस्पिटलस्य आर्थोपेडिक्स विभागस्य उपमुख्यचिकित्सकः डॉ. काङ्ग यू इत्यनेन ज़ोङ्गमहोदयस्य कृते "पूर्णतया दृश्यमानं मेरुदण्डस्य अन्तःदर्शनशल्यक्रिया" कृता द
अद्यैव पूर्वीयनाट्यकमाण्ड् जनरल् हॉस्पिटलस्य आर्थोपेडिक्स विभागस्य उपमुख्यचिकित्सकः डॉ. काङ्ग यू इत्यनेन ज़ोङ्गमहोदयस्य कृते "पूर्णतया दृश्यमानं मेरुदण्डस्य अन्तःदर्शनशल्यक्रिया" कृता अत्यन्तं न्यूनतमेन आक्रामकेन शल्यक्रियायाः कारणात् कटिमेरुदण्डरोगेण पीडितः ज़ोङ्गमहोदयः शीघ्रं स्वस्थः भूत्वा शल्यक्रियायाः किञ्चित्कालानन्तरं कार्यं कर्तुं शक्नोति स्म
शल्यक्रियायाः प्रभावः एतावत् उत्तमः भविष्यति इति अहं कदापि न अपेक्षितवान्। शल्यक्रियायाः समये तंत्रिकासंपीडनस्य निवारणस्य सुगमतां अहं अनुभवितुं शक्नोमि स्म" इति ५६ वर्षीयः ज़ोङ्गमहोदयः हर्षेण अवदत् ।
५ वर्षपूर्वं ज़ोङ्गमहोदयस्य कटिभागस्य, पादौ च वेदनायाः लक्षणं दृश्यते स्म इति कथ्यते । विभिन्नस्थानेषु प्रसिद्धानां वैद्यानां दर्शनानन्तरं विशेषज्ञाः सर्वसम्मत्या तस्य शल्यचिकित्सायाः अनुशंसाम् अकरोत् । शल्यक्रियायाः भयात् ज़ोङ्गमहोदयस्य स्थितिः वारं वारं विलम्बिता अस्ति। मासत्रयपूर्वं तस्य वामकनिष्ठाङ्गस्य असह्यवेदनासहितं पुनः कटिवेदना अधिका अभवत् । सः गमने असमर्थः आसीत्, शयने अपि दुःखेन निद्रां कर्तुं न शक्नोति स्म, यत् असह्यम् आसीत् । सः पुनः बहुषु चिकित्सालये चिकित्सां याचितवान्, स्वस्य असुविधालक्षणस्य न्यूनतमं आक्रामकं चिकित्सां कर्तुं आशां कुर्वन् । अन्ते सः पूर्वीयनाट्यकमाण्ड् जनरल् हॉस्पिटलस्य अस्थिरोगविशेषज्ञस्य डॉ. कोङ्ग्यु इत्यस्य मेरुदण्डस्य शल्यक्रियाविशेषज्ञचिकित्सालये चिकित्सायै आगतः रोगी प्राप्त्वा डॉ. कोङ्ग यू इत्यनेन ज़ोङ्गमहोदयस्य लक्षणं, चिह्नानि, इमेजिंग्-दत्तांशं च विश्लेषितं, मेरुदण्डस्य संकोचनेन सह काटिचक्रहर्निया इति निदानं च कृतम् ज़ोङ्गमहोदयस्य स्थितिः, शल्यचिकित्सायाः इच्छायाः आधारेण च सः आर्थोपेडिक्स-मण्डले २३ प्रवेशितः ।
प्रवेशानन्तरं शारीरिकपरीक्षायां ज्ञातं यत् ज़ोङ्गमहोदयस्य L5 तः S1 पर्यन्तं पैरास्पाइनलक्षेत्रे कोमलता आसीत्, यत्र काठस्य गतिपरिधिः, निम्नअङ्गस्य मोटरकार्यं च महत्त्वपूर्णसीमाः सन्ति शस्त्रक्रियापूर्वं ऋजुपादोन्नतिपरीक्षा केवलं २० ° आसीत्, तस्य वामपादस्य मांसपेशीबलमपि प्रभावितम् आसीत् ।
ज़ोङ्गमहोदयस्य स्थितिविषये निदेशकः काङ्ग यू इत्यनेन विश्लेषितं यत् अस्थिरोगस्य प्रसारेन सह संयुक्तः प्रमुखः नाभिकः पल्पोससः मेरुदण्डस्य नहरस्य तंत्रिकाः संपीडयति, यस्य परिणामेण पृष्ठस्य अधः पादौ च वेदना, सुन्नता, अधोभागस्य शक्तिः न्यूनीभवति इत्यादीनि लक्षणानि भवन्ति केवलं तंत्रिकासंपीडनं निवारयित्वा एव वयं तंत्रिकाक्षतिस्य अधिकं व्यापकतां निवारयितुं शक्नुमः, तंत्रिकाकार्यस्य पुनर्प्राप्त्यर्थं च परिस्थितयः प्रदातुं शक्नुमः । यदि पारम्परिकशल्यविधिः प्रयुक्ता भवति तर्हि परमेरुदण्डस्य मांसपेशिनां निष्कासनं आवश्यकं भवति, शल्यक्रियायाः चीरः च विशालः भवति, यत्र अत्यधिकं शल्यक्रियान्तर्गतं रक्तस्रावः भवति, शल्यक्रियायाः अनन्तरं दीर्घकालं यावत् पुनर्प्राप्तिः भवति
पर्याप्तसञ्चारस्य शस्त्रक्रियापूर्वस्य च सज्जतायाः अनन्तरं डॉ. काङ्ग यू "पूर्णविजुअलाइजेशन स्पाइनल एंडोस्कोपी टेक्नोलॉजी (I See)" इत्यस्य उपयोगेन स्थानीयसंज्ञाहरणस्य अन्तर्गतं शल्यक्रियां सफलतया सम्पन्नवान् शल्यक्रियायाः समये ज़ोङ्गमहोदयः स्पष्टतया अनुभवितुं शक्नोति स्म यत् बहिः उत्पन्नस्य नाभिकस्य पल्पोससस्य निष्कासनेन वेदनानिवारणं भवति स्म । शल्यक्रियायाः समयः अल्पः आसीत्, चीरः केवलं ७ मिलीमीटर् आसीत्, शल्यक्रियायाः अनन्तरं जलनिकासी नासीत् । सः शल्यक्रियायाः अनन्तरं द्वितीयदिने परिभ्रमितुं समर्थः अभवत्, यत् "बृहत् समस्यायाः समाधानं कुर्वन् लघुः पिनहोल्" इति वर्णयितुं शक्यते ।
पूर्वी नाट्यकमाण्ड् जनरल् हॉस्पिटलस्य आर्थोपेडिक्स विभागे मेरुदण्डस्य क्षयरोगाणां न्यूनतमं आक्रामकं चिकित्सा व्यावसायिकं विशेषता अस्ति। न्यूनतम-आक्रामक-तकनीकाः यथा अन्तर-कशेरुक-छिद्र-अन्तर्दर्शनं, UBE, MisTLIF च नियमितरूपेण कृताः सन्ति, रोगी-स्थितेः विशिष्ट-मूल्यांकनैः सह मिलित्वा, शल्यचिकित्सायाः अधिकविकल्पान् प्रदातुं वयं सामान्यजनस्य कृते उच्चगुणवत्तायुक्तानि, अधिकानि उन्नतानि, अधिकदक्षतया च चिकित्सासेवाः प्रदातुं न्यूनतम-आक्रामक-प्रौद्योगिक्याः अपि उपयोगं निरन्तरं करिष्यामः |.
पूर्णदृश्यीकरणस्य मेरुदण्डस्य अन्तःदर्शनप्रौद्योगिक्याः विषये (I See Technology)
न्यूनतम-आक्रामक-मेरुदण्ड-शल्यक्रिया (MISS) इति गैर-पारम्परिक-शल्य-पद्धतिभिः रीढ़-रोगाणां निदानं चिकित्सां च कर्तुं विशेष-शल्यक्रिया-यन्त्राणां, उपकरणानां, साधनानां वा उपयोगेन च प्रौद्योगिकीम्, पद्धतीश्च निर्दिशति अत्यन्तं उन्नतचिकित्साप्रौद्योगिक्याः प्रयोगेण सह एतत् उद्भूतम्, नवीनप्रौद्योगिकीः अद्यापि उद्भवन्ति, न्यूनतमाक्रमणप्रविधयः च चकाचौंधं जनयन्ति। MISS इत्यस्य विशाले शस्त्रागारे एकं शक्तिशाली साधनम् अस्ति, यत् चर्मद्वारा अन्तःदर्शनात्मकं काठस्य विच्छेदनं (PELD) अस्ति, यस्य संक्षिप्तरूपेण अन्तरकशेरुकीय-छिद्र-अन्तर्दर्शनम् अस्ति
अन्तरकशेरुक-छिद्र-अन्तर्दर्शन-प्रौद्योगिक्याः पारम्परिकः विद्यालयः हस्तक्षेपस्य अवधारणातः विकसितः अस्ति, अतः पंचर-नली-स्थापनस्य, अन्तर-कशेरुक-छिद्रस्य आकारस्य च प्रक्रिया स्थानिक-स्थितिं स्पष्टीकर्तुं एक्स-रे-फ्लोरोस्कोपी-इत्यस्य उपरि बहुधा निर्भरं भवति, यत् बोझिलं भवति, तथा च एक्स-रे-विकिरणेन रोगिणः शल्यचिकित्सकान् च गभीरं प्रभावितं करोति
तथा च I See प्रौद्योगिकी, यत् पूर्णतया दृश्यमानं मेरुदण्डस्य अन्तःदर्शनप्रौद्योगिकी इति अपि ज्ञायते, अन्तःदर्शनस्य अन्तर्गतकशेरुकच्छिद्रनिर्माणस्य प्रत्यक्षदृश्यीकरणस्य अनुमतिं ददाति, येन दृष्टिकोणानां संख्यायां बहु न्यूनता भवति तथा च १-२ दृष्टिकोणानि अपि प्राप्यन्ते। अस्याः प्रौद्योगिक्याः लक्षणं शल्यचिकित्सादर्शने परिवर्तनम् अस्ति : शल्यक्रियायाः दृष्टिकोणरूपेण अन्तःदर्शनशल्यक्रियायाः उपयोगः, शल्यक्रियाप्रक्रियाणां उत्तमं अन्तःदर्शनं प्राप्तुं पारम्परिक-अन्तरकशेरुक-छिद्र-अन्तर्दर्शन-हस्तक्षेप-शल्यक्रियायाः हानिः परित्यज्य पुनः पुनः फ्लोरोस्कोपी-परीक्षायाः आवश्यकता भवति ।
समग्रतया पूर्णतया दृश्यमानस्य मेरुदण्डस्य अन्तःदर्शनप्रौद्योगिक्याः (I See प्रौद्योगिकी) लाभाः निम्नलिखितरूपेण सन्ति ।
1. शल्यक्रियायाः समये एक्स-रे-फ्लोरोस्कोपीं महत्त्वपूर्णतया न्यूनीकर्तुं, शल्यक्रियायाः समयं न्यूनीकर्तुं, शल्यक्रियायाः सुरक्षायां सुधारः, रोगिणां शल्यचिकित्सकानाम् च रक्षणं च;
2. स्थानीयसंज्ञाहरणस्य उपयोगः कर्तुं शक्यते, यत् सरलं भवति, यत्र 1 सेन्टिमीटर् तः न्यूनं शल्यक्रियायाः चीरं भवति, न्यूनतमं रक्तस्रावः च भवति । अत्यन्तं न्यूनतया आक्रामकं भवति, शल्यक्रियायाः अनन्तरं जलनिकासी आवश्यकी नास्ति । शल्यक्रियायाः अनन्तरं द्वितीयदिने रोगी चलितुं शक्नोति, निर्वहनं च कर्तुं शक्नोति, येन आस्पतेः वासः लघुः भवति, रोगी जीवनं प्राप्य शीघ्रं कार्यं कर्तुं शक्नोति;
3. काठस्य मेरुदण्डस्य गतिखण्डाः संरक्षिताः; काटिपक्षसन्धिषु क्षतिं न कृत्वा, तत्सम्बद्धानां शल्यक्रियाखण्डानां शल्यक्रियापश्चात् अस्थिरतां परिहरति;
4. एषा प्रौद्योगिकी अनेकेषां रोगिणां कृते चिकित्सायाः अवसरान् प्रदाति ये मुक्तशल्यक्रिया वा सामान्यसंज्ञाहरणं वा सहितुं न शक्नुवन्ति (वृद्धाः रोगिणः, येषां गम्भीराः अन्तर्निहितरोगाः सन्ति)
5. न्यूनमूल्यं, न्यूनव्ययः, चिकित्साबीमाव्ययस्य महतीं बचतम्।