• Medical uroscope machine1
  • Medical uroscope machine2
  • Medical uroscope machine3
  • Medical uroscope machine4
Medical uroscope machine

चिकित्सा यूरोस्कोप मशीन

मूत्रविज्ञानस्य अन्तःदर्शनपरीक्षा मूत्रस्य निदानस्य चिकित्सायाश्च "सुवर्णमानकः" अस्ति

Wide Compatibility

व्यापक संगतता

व्यापक संगतता:मूत्रपिण्डदर्शन, ब्रोन्कोस्कोप, हिस्टेरोस्कोप, आर्थ्रोस्कोप, सिस्टोस्कोप, स्वरयंत्रदर्शक, कोलेडोकोस्कोप
पटल
स्थग्
Zoom In/Out इति
चित्रसेटिंग्स्
आरईसी
कान्तिः ५ स्तराः
WB
बहु-अन्तरफलक

1280×800 रिजोल्यूशन चित्र स्पष्टता

10.1 "चिकित्सा प्रदर्शन,संकल्प 1280×800,
कान्ति 400+,उच्च-परिभाषा

1280×800 Resolution Image Clarity
High-definition Touchscreen Physical Buttons

उच्चपरिभाषा टचस्क्रीन् भौतिक बटन

अति-प्रतिक्रियाशील स्पर्श नियन्त्रण
आरामदायकं दृश्यानुभवः

आत्मविश्वासयुक्तनिदानार्थं स्पष्टदृश्यीकरणं

संरचनात्मकवर्धनसहितं HD डिजिटलसंकेतः
तथा वर्णवर्धनम्
बहुस्तरीयप्रतिबिम्बसंसाधनेन प्रत्येकं विवरणं दृश्यमानं भवति इति सुनिश्चितं भवति

Clear Visualization For Confident Diagnosis
Dual-screen Display For Clearer Details

स्पष्टतरविवरणानां कृते द्वय-पर्दे प्रदर्शनम्

DVI/HDMI मार्गेण बाह्यनिरीक्षकैः सह सम्बद्धं कुर्वन्तु - समन्वयितम्
10.1" स्क्रीनस्य बृहत् मॉनिटरस्य च मध्ये प्रदर्शनम्

समायोज्य झुकाव तंत्र

लचीलकोणसमायोजनाय स्लिमः लघुः च, २.
विभिन्नकार्यमुद्रासु (स्थाय/उपविष्टः) अनुकूलः भवति।

Adjustable Tilt Mechanism
Extended Operation Time

विस्तारित संचालन समय

POC तथा ICU परीक्षानां कृते आदर्शः - प्रदाति
सुविधाजनकं स्पष्टं च दृश्यीकरणं कृत्वा वैद्याः

पोर्टेबल समाधान

POC तथा ICU परीक्षानां कृते आदर्शः - प्रदाति
सुविधाजनकं स्पष्टं च दृश्यीकरणं कृत्वा वैद्याः

Portable Solution

मूत्रविज्ञानस्य अन्तःदर्शनं मूत्रतन्त्रस्य रोगानाम् निदानस्य चिकित्सायाश्च "सुवर्णमानकः" अस्ति, यत्र प्राकृतिकगुहाभिः अथवा लघुचीरैः अनाक्रामक अन्वेषणं, सटीकनिदानं, न्यूनतमं आक्रामकं च चिकित्सां प्राप्तुं शक्यते षट् आयामानां व्यापकं विश्लेषणं निम्नलिखितम् अस्ति ।

1. तकनीकीसिद्धान्ताः उपकरणविकासः च

कोर घटक

ऑप्टिकल प्रणाली : ट्यूमरस्य प्रारम्भिकपरिचयार्थं 4K अति-उच्च-परिभाषा/3D इमेजिंग, एनबीआई संकीर्ण-बैण्ड प्रकाशः

व्याप्तिप्रकारः : १.

▸ हार्ड स्कोप (0°-70° दृश्यकोण, मूत्राशय/मूत्रमार्गस्य कृते उपयुज्यते)

▸ मृदु व्याप्ति (270° झुकना, गुर्दे श्रोणि तक पहुँचना)

कार्यमार्गः : लेजरतन्तुः, पाषाणटोकरी, बायोप्सी संदंशः इत्यादीनां यन्त्राणां समर्थनं करोति

प्रौद्योगिकी पुनरावृत्ति

रेशादर्शकात् इलेक्ट्रॉनिकव्याप्तिपर्यन्तं : पिक्सेलस्य वृद्धिः १०० गुणा (अधुना ५,००,००० पिक्सेलपर्यन्तं)

श्वेतप्रकाशात् बुद्धिमान् प्रतिबिम्बनपर्यन्तं : प्रतिदीप्तचिह्नानि (यथा ५-ALA) कर्करोगकोशिकाः "स्वयं प्रकाशमानाः" कुर्वन्ति ।

2. नैदानिक-अनुप्रयोगानाम् पूर्ण-वर्णक्रमः

रोग क्षेत्र निदानात्मक अनुप्रयोग चिकित्सा अनुप्रयोग

मूत्राशय ट्यूमर स्टेजिंग, इंटरस्टिशियल सिस्टिटिस मूल्यांकन ट्यूमर रिसेक्शन (TURBT), लिथोट्रिप्सी

मूत्रमार्ग कठोरता स्थितिनिर्धारण, विदेशी शरीर का पता लगाना स्टेंट स्थापन, लेजर लिथोट्रिप्सी

किडनी हेमेट्यूरिया ट्रेसिंग, स्पेस-कब्जिंग लेज़ियन बायोप्सी Percutaneous nephrolithotomy (PCNL)

प्रोस्टेट हाइपरप्लासिया आकलनं तथा न्यूक्लियेशन (HoLEP) .

III. मुख्यधारायन्त्राणां तुलना

प्रकार व्यास लाभ क्लासिक परिदृश्य

सिस्टोस्कोपी 16-22Fr बृहत् चैनल तथा बहु-उपकरण सहयोग प्रोस्टेट रिसेक्शन

मूत्रपिण्डदर्शन 7.5-9.9Fr सक्रिय मोचना 270° गुर्दे श्रोणि पत्थरों के लेजर चूर्णीकरण

चमड़ीद्वारा नेफ्रोस्कोप 18-30Fr गुर्दे चैनल की प्रत्यक्ष स्थापना Staghorn stone removal

डिस्पोजेबल इलेक्ट्रॉनिक स्कोप 6.5Fr पार संक्रमणस्य शून्य जोखिमः बहिःरोगी द्रुतपरीक्षा

IV. शल्यक्रियायाः आवश्यकाः विषयाः (मूत्रपिण्डदर्शनशिलाविच्छेदनं उदाहरणरूपेण गृहीत्वा)

शल्यक्रियापूर्वम्

पाषाणस्थानस्य त्रिविम सीटी योजना, सामान्यसंज्ञाहरणं

अन्तर्शल्यात्मक

मार्गदर्शकतारस्य मार्गदर्शनेन मृदु अन्तःदर्शनं सम्मिलितं कुर्वन्तु, तथा च होल्मियम लेजरः <2mm यावत् पाषाणान् "खाति"

आवश्यकतानुसारं संकोचनं न भवेत् इति द्विगुणं J ट्यूबं स्थापयन्तु

पश्चात

तस्मिन् एव दिने २०००ml जलं पिबन्तु, ३ दिवसेषु च कैथेटरं निष्कासयन्तु

V. जटिलतानिवारणं नियन्त्रणं च

रक्तस्रावः : प्लाज्मा द्विध्रुवीय विद्युत् जठरीकरण

संक्रमणम् : शस्त्रक्रियापूर्वं मूत्रसंवर्धनं + लक्षितप्रतिजीवकदवाः

छिद्रणम् : शल्यक्रियायाः समये वास्तविकसमयस्य दबावस्य निरीक्षणम् (<40cmH2O)

VI. भविष्ये पञ्च प्रमुखाः भङ्गदिशाः

एआई वास्तविकसमयविकृतिविज्ञानम् : सूक्ष्मदर्शिकायाः अन्तर्गतं निम्न-श्रेणी-उच्च-ग्रेड-यूरोथेलियल-कार्सिनोमा-योः मध्ये स्वचालित-भेदः

सूक्ष्मरोबोट् : प्रारम्भिकक्षतानां परीक्षणार्थं चुम्बकीयरूपेण नियन्त्रितः कैप्सूल-अन्तःदर्शकः

आभासीयवास्तविकताप्रशिक्षणम् : वैद्याः 3D पुनर्निर्मितानां अङ्गानाम् शल्यक्रियायाः अनुकरणं कुर्वन्ति

जैव-अपघटनीय-स्टेण्ट् : शल्यक्रियायाः अनन्तरं गौण-निष्कासनस्य आवश्यकता नास्ति

लक्षितप्रकाशगतिकीचिकित्सा : स्थाने एव कर्करोगकोशिकानां सटीकनिराकरणम्

उद्योग मूल्य सारांश

यूरोस्कोपिक प्रौद्योगिकी मूत्रविज्ञानं प्राप्तुं समर्थयति यत् :

🔹 निदानस्य उन्नयनम् : प्रारम्भिकं ट्यूमरपरिचयस्य दरं ३ गुणा वर्धिता

🔹 उपचारनवीनता : ९०% पाषाणशल्यक्रियासु शल्यक्रियायाः आवश्यकता नास्ति

🔹 रोगी लाभः अस्पताले वासः १-२ दिवसपर्यन्तं न्यूनीकृतः

एक-बन्दरगाह-लेप्रोस्कोप-एण्डोस्कोप्-इत्येतयोः एकीकरणेन भविष्ये "दागरहितशल्यक्रियायाः" नूतनयुगस्य आरम्भः भविष्यति ।


Faq

  • चिकित्सा-यूरोस्कोप-यन्त्रपरीक्षा अतीव कष्टप्रदः भविष्यति वा ?

    परीक्षायाः समये पृष्ठीयसंज्ञाहरणं वा शिराभिः शामकं वा प्रयुक्तं भविष्यति, अधिकांशरोगिणः केवलं किञ्चित् असुविधां अनुभवन्ति । परीक्षासमयः अल्पः भवति, ते शल्यक्रियायाः अनन्तरं अल्पविश्रामं कृत्वा पुनः स्वस्थतां प्राप्तुं शक्नुवन्ति ।

  • चिकित्सा-यूरोस्कोप-यन्त्रेण केषां रोगानाम् चिकित्सा कर्तुं शक्यते ?

    अस्य उपयोगः पाषाणानां, अर्बुदानां, प्रोस्टेट-अतिवृद्धेः इत्यादीनां निदानाय, चिकित्सायाम् च कर्तुं शक्यते, लेजरेन वा विद्युत्-कटन-उपकरणेन वा प्रत्यक्षतया मर्दनं वा निष्कासनं वा कर्तुं शक्यते

  • चिकित्सा-यूरोस्कोप-यन्त्राणां कीटाणुशोधनार्थं काः विशेषाः आवश्यकताः सन्ति ?

    उच्च-तापमान-उपचारार्थं विशेष-निष्फलीकरण-यंत्रस्य उपयोगः करणीयः, तथा च दर्पण-शरीर-पाइपलाइनस्य सम्यक् प्रक्षालनं करणीयम्, येन जैव-पटल-अवशेषः न भवति, बाँझता-मानकानां पूर्तिः सुनिश्चिता भवति

  • चिकित्सा-यूरोस्कोप-यन्त्र-परीक्षायाः अनन्तरं मम चिकित्सालये प्रवेशः आवश्यकः वा ?

    साधारणपरीक्षासु आस्पतेः प्रवेशस्य आवश्यकता नास्ति । यदि लिथोट्रिप्सी अथवा रिसेक्शन इत्यादि चिकित्सा क्रियते तर्हि निर्वहनात् पूर्वं रक्तस्रावः संक्रमणं वा नास्ति इति पुष्टयितुं १-२ दिवसान् यावत् अवलोकनं आवश्यकम्

नवीनतम लेख

अनुशंसित उत्पाद