
व्यापक संगतता
व्यापक संगतता:मूत्रपिण्डदर्शन, ब्रोन्कोस्कोप, हिस्टेरोस्कोप, आर्थ्रोस्कोप, सिस्टोस्कोप, स्वरयंत्रदर्शक, कोलेडोकोस्कोप
पटल
स्थग्
Zoom In/Out इति
चित्रसेटिंग्स्
आरईसी
कान्तिः ५ स्तराः
WB
बहु-अन्तरफलक
1280×800 रिजोल्यूशन चित्र स्पष्टता
10.1 "चिकित्सा प्रदर्शन,संकल्प 1280×800,
कान्ति 400+,उच्च-परिभाषा


उच्चपरिभाषा टचस्क्रीन् भौतिक बटन
अति-प्रतिक्रियाशील स्पर्श नियन्त्रण
आरामदायकं दृश्यानुभवः
आत्मविश्वासयुक्तनिदानार्थं स्पष्टदृश्यीकरणं
संरचनात्मकवर्धनसहितं HD डिजिटलसंकेतः
तथा वर्णवर्धनम्
बहुस्तरीयप्रतिबिम्बसंसाधनेन प्रत्येकं विवरणं दृश्यमानं भवति इति सुनिश्चितं भवति


स्पष्टतरविवरणानां कृते द्वय-पर्दे प्रदर्शनम्
DVI/HDMI मार्गेण बाह्यनिरीक्षकैः सह सम्बद्धं कुर्वन्तु - समन्वयितम्
10.1" स्क्रीनस्य बृहत् मॉनिटरस्य च मध्ये प्रदर्शनम्
समायोज्य झुकाव तंत्र
लचीलकोणसमायोजनाय स्लिमः लघुः च, २.
विभिन्नकार्यमुद्रासु (स्थाय/उपविष्टः) अनुकूलः भवति।


विस्तारित संचालन समय
अन्तर्निर्मित 9000mAh बैटरी,4+ घण्टे निरन्तर संचालन
पोर्टेबल समाधान
POC तथा ICU परीक्षानां कृते आदर्शः - प्रदाति
सुविधाजनकं स्पष्टं च दृश्यीकरणं कृत्वा वैद्याः

पोर्टेबल एंडोस्कोप इमेज प्रोसेसर होस्ट् आधुनिक न्यूनतम आक्रामक चिकित्साप्रणालीषु क्रान्तिकारी उपकरणम् अस्ति । एतत् पारम्परिकबृहत्-परिमाणस्य अन्तःदर्शन-प्रतिबिम्ब-संसाधन-प्रणालीनां मूलकार्यं पोर्टेबल-टर्मिनल्-मध्ये एकीकृत्य स्थापयति । अन्तःदर्शनतन्त्रस्य "मस्तिष्कं" इति नाम्ना एतत् यन्त्रं मुख्यतया निम्नलिखितयोः उत्तरदायी भवति :
प्रतिबिम्बसंकेतस्य अधिग्रहणं संसाधनं च
प्रकाशिकमापदण्डानां बुद्धिमान् नियमनम्
चिकित्सादत्तांशप्रबन्धनम्
उपचार उपकरणों के सहकारी नियन्त्रण
II. हार्डवेयर आर्किटेक्चरस्य गहनं विश्लेषणम्
कोर प्रोसेसिंग मॉड्यूल
विषमगणना वास्तुकलाम् अङ्गीकृत्य : १.
मुख्य नियन्त्रण चिप्: ARM Cortex-A78@2.8GHz (चिकित्सा ग्रेड)
चित्रसंसाधकः: समर्पितः ISP (यथा Sony IMX6 श्रृङ्खला)
ए आई त्वरक: एनपीयू 4TOPS कम्प्यूटिंग शक्ति
स्मृतिविन्यासः LPDDR5 8GB + UFS3.1 128GB
बिम्ब-अधिग्रहण-प्रणाली
बहुविध-अन्तरफलक-निवेशानां समर्थनं करोति:
HDMI 2.0b (4K@60fps) 1.1.
3 जी-एसडीआई (1080p@120fps)
USB3.1 Vision (औद्योगिककॅमेरा प्रोटोकॉल) 1.1.
एडीसी नमूनाकरणस्य सटीकता: 12bit 4 चैनल्स्
निर्गमप्रणालीं प्रदर्शयतु
मुख्य प्रदर्शनम् : 7-इञ्च AMOLED
संकल्प 2560×1600
प्रकाशः १०००निट् (बहिः दृश्यमानः) २.
रङ्ग सरगम DCI-P3 95% .
विस्तारितं उत्पादनम्: 4K HDR बाह्यप्रदर्शनस्य समर्थनं करोति
विद्युत् प्रबन्धन प्रणाली
स्मार्ट विद्युत् आपूर्ति समाधानम् : १.
अन्तर्निर्मित बैटरी: 100Wh (बैटरी आयुः 6-8 घण्टाः)
द्रुत चार्जिंग प्रोटोकॉल: PD3.0 65W
बैकअप पावर सप्लाई: हॉट-स्वैप प्रतिस्थापनस्य समर्थनं करोति
III. मूल तकनीकी सूचक
प्रतिबिम्बसंसाधनप्रदर्शनम्
वास्तविकसमयप्रक्रियाक्षमता : १.
4K@30fps पूर्ण-प्रक्रिया-प्रक्रिया-विलम्बः <80ms
समर्थन HDR (डायनामिक रेन्ज>90dB)
शोरनिवृत्तिप्रदर्शनम् : १.
3DNR+AI शोरनिवृत्तिः, न्यूनप्रकाशस्य अन्तर्गतं SNR>42dB
प्रकाशिक नियन्त्रण सटीकता
प्रकाशस्रोतनियन्त्रणम् : १.
एलईडी ड्राइव वर्तमान सटीकता ±1%
रंग तापमान समायोजन सीमा 3000K-7000K
स्वतः एक्सपोजरः : १.
प्रतिक्रिया समय <50ms
१०२४-क्षेत्रमात्रिकमापनम्
एआइ प्रसंस्करणक्षमता
विशिष्टं एल्गोरिदम् प्रदर्शनम् : १.
बहुलकपरिचयः: >९५% सटीकता (ResNet-18 अनुकूलितसंस्करणम्)
रक्तस्रावस्य अन्वेषणम् : <100ms प्रतिक्रियासमयः
मॉडल अद्यतनम् : १.
OTA दूरस्थमाडल उन्नयनस्य समर्थनं करोति
IV. सॉफ्टवेयर प्रणाली वास्तुकला
वास्तविकसमयप्रचालनप्रणाली
Linux 5.10 कर्नेल् अनुकूलनस्य आधारेण
वास्तविकसमयस्य गारण्टी : १.
चित्रसंसाधनसूत्रप्राथमिकता 99
व्यत्ययविलम्ब <10μs
इमेज प्रोसेसिंग पाइपलाइन
एआइ अनुमानरूपरेखा
TensorRT 8.2 त्वरणस्य उपयोगेन
विशिष्टा मॉडल क्वांटाइजेशन योजना : १.
FP16 परिशुद्धता
INT8 क्वाण्टीकरणम्
आदर्श छंटाई दर 30% .
V. नैदानिक अनुप्रयोग प्रदर्शन
निदानप्रदर्शने सुधारः
प्रारम्भिकं जठरकर्क्कटपरिचयदरतुलना : १.
उपकरणप्रकारः अन्वेषणदरः असत्यं ऋणात्मकः दरः
पारम्परिक १०८०पी प्रणाली ६८% २२% २.
एतत् यन्त्रं 4K+AI 89% 8%
शल्यक्रियादक्षतासूचकाः
ईएसडी शल्यक्रियासमयस्य न्यूनीकरणम् : १.
२३ मिनिट् यावत् औसतं न्यूनीकरणं (पारम्परिकं १५६मिनिट्→१३३मिनिट्)
रक्तक्षयः ४०% न्यूनीकृतः ।
प्रणाली स्थिरता
MTBF (विफलतानां मध्ये औसतसमयः):
मूल घटक>10,000 घण्टा
सम्पूर्ण यन्त्र>५,००० घण्टे
VI. विशिष्टोत्पादानाम् तुलनात्मकं विश्लेषणम्
पैरामीटर स्ट्राइकर 1688 ओलंपस VISERA Mindray ME8 Pro
प्रोसेसर Xilinx ZU7EV Renesas RZ/V2M HiSilicon Hi3559A
एआइ कम्प्यूटिंग पावर (TOPS) 4 2 6
अधिकतम संकल्प 4K60 4K30 8K30
वायरलेस् संचरणं वाई-फाई 6 5G द्वय-मोड 5G
विशिष्ट विद्युत् उपभोग (W) 25 18 32
चिकित्सा प्रमाणीकरण FDA/CE CFDA/CE CFDA
7. प्रौद्योगिकीविकासस्य प्रवृत्तिः
अग्रिमपीढीयाः प्रौद्योगिकीविकासः
कम्प्यूटेशनल फोटोग्राफी प्रौद्योगिकी : १.
बहु-फ्रेम संश्लेषण (10-फ्रेम संलयन) 1.1.
कम्प्यूटेशनल प्रकाशिकी (wavefront sensing) २.
नवीनं प्रदर्शनम् : १.
सूक्ष्म ओएलईडी (०.५-इञ्च ४ के) २.
प्रकाशक्षेत्रप्रदर्शनम्
प्रणाली वास्तुकला नवीनता
वितरितं प्रसंस्करणम् : १.
एज कम्प्यूटिंग नोड
मेघसहकारि तर्क
नवीनः अन्तरसंयोजनः : १.
ऑप्टिकल संचार अन्तरफलक
६०GHz मिलीमीटर तरङ्ग
नैदानिक कार्य विस्तार
बहुविध संलयनम् : १.
OCT+श्वेत प्रकाश संलयन
अल्ट्रासाउंड+प्रतिदीप्ति नेविगेशन
शल्य चिकित्सा रोबोट् अन्तरफलकम् : १.
बलप्रतिक्रियासंकेतसंसाधनम्
उपमिलिमीटर विलम्ब नियन्त्रण
8. उपयोगस्य अनुरक्षणस्य च विनिर्देशाः
संचालन विनिर्देश
पर्यावरणस्य आवश्यकताः : १.
तापमान १०-४० डिग्री सेल्सियस
आर्द्रता ३०-७५%आरएच
कीटाणुशोधन प्रक्रिया : १.
कीटाणुशोधन विधि प्रयोज्य भागों चक्र
मद्यपानं शेल् प्रत्येकं समये
न्यूनतापमानस्य नसबंदीः अन्तरफलकभागाः साप्ताहिकरूपेण
गुणवत्ता नियन्त्रण
दैनिकपरीक्षावस्तूनि : १.
श्वेत संतुलन सटीकता (ΔE<3) 1.1.
ज्यामितीय विकृति (<1%) २.
कान्ति एकरूपता (>९०%) २.
अनुरक्षण चक्र
निवारक अनुरक्षण योजना : १.
मद चक्र मानक
ऑप्टिकल मापन 6 मास ISO 8600-4
बैटरी परीक्षण 3 मास क्षमता>80% प्रारम्भिक मूल्य
शीतलन प्रणाली जाँच 12 मासाः पंखा शोर<45dB
IX. बाजार तथा नियामक स्थिति
वैश्विक प्रमाणीकरण आवश्यकताएँ
मुख्यमानकाः : १.
IEC 60601-1 (सुरक्षाविनियमाः) 1.1.
IEC 62304 (सॉफ्टवेयर) 1.1.
ISO 13485 (गुणवत्ता प्रबन्धन)
विशिष्टाः अनुप्रयोगपरिदृश्याः
आपत्कालीन परिदृश्यम् : १.
परीक्षासज्जीकरणसमयः <३ मिनिट्
सकारात्मकप्रकरणपरिचयस्य दरः ३५% वर्धितः ।
प्राथमिक चिकित्सापरिचर्या : १.
उपकरणनिवेशस्य प्रतिफलनकालः <18 मासाः
चिकित्सकप्रशिक्षणकालः ६०% न्यूनीकृतः
व्यय-लाभ विश्लेषण
जीवनचक्रस्य व्ययतुलना : १.
लागत मद पारम्परिक प्रणाली पोर्टेबल प्रणाली
प्रारम्भिक निवेश $ 120k $ 45k
वार्षिकं अनुरक्षणं $15k $5k मूल्यं भवति
एकस्य निरीक्षणस्य मूल्यं $80 $35 आसीत्
X. भविष्यस्य दृष्टिकोणः
प्रौद्योगिकी एकीकरण दिशा
5G/6G संचारेन सह संयुक्तम् : १.
दूरस्थ शल्यक्रिया विलम्ब <20ms
बहुकेन्द्रीय वास्तविकसमयपरामर्श
ब्लॉकचेन् इत्यनेन सह एकीकृतम् : १.
चिकित्सादत्तांशाधिकारस्य पुष्टिः
निरीक्षण अभिलेख भण्डारण
विपण्यविकासस्य पूर्वानुमानम्
२०२३ तः २०२८ पर्यन्तं CAGR: २८.७%
प्रमुख प्रौद्योगिक्याः सफलताः : १.
क्वांटम बिन्दु संवेदक
न्यूरोमोर्फिक कम्प्यूटिंग
अपघटनीय शरीर सामग्री
नैदानिकमूल्यं गभीरं कुर्वन्
निदानस्य चिकित्सायाश्च एकीकरणम् : १.
निदान-उपचार बन्द पाश
पूर्वानुमानस्य बुद्धिमान् भविष्यवाणी
व्यक्तिगत औषधम् : १.
रोगी-विशिष्टप्रतिरूपम्
अनुकूली प्रकाशिक समायोजन
इदं उत्पादं बुद्धिमत्तां पोर्टेबिलिटीं च प्रति अन्तःदर्शनप्रौद्योगिक्याः विकासाय महत्त्वपूर्णां दिशां प्रतिनिधियति । अस्य तकनीकीलक्षणं नैदानिक-अनुप्रयोग-प्रदर्शनं च आधुनिक-चिकित्सा-उपकरणानाम् "प्रदर्शनं न्यूनीकृत्य लघुकरणस्य" विकास-अवधारणां पूर्णतया प्रतिबिम्बयति प्रौद्योगिक्याः निरन्तरविकासेन प्राथमिकचिकित्सा, आपत्कालीनचिकित्सा इत्यादिषु क्षेत्रेषु अधिका भूमिका भविष्यति इति अपेक्षा अस्ति ।
Faq
-
पोर्टेबल इमेज प्रोसेसरः अन्तःदर्शनानां इमेजिंग् गुणवत्तां प्रभावितं करिष्यति वा?
व्यावसायिकश्रेणीप्रतिबिम्बसंसाधनचिप्स् इत्यस्य उपयोगेन, एतत् पोर्टेबल आकारे अपि उच्चपरिभाषाप्रतिबिम्बगुणवत्तां निर्वाहयितुं शक्नोति, यत् वास्तविकसमये शोरनिवृत्त्येन वर्णवर्धनेन च निदानश्रेणीप्रतिबिम्बनिर्गमं सुनिश्चितं करोति
-
एषः प्रकारः मेजबानः एकत्रैव अनेकाः अन्तःदर्शनानि संयोजयितुं शक्नोति वा?
अधिकांशः मॉडलः १-२ अन्तःदर्शनानां एकत्रितप्रवेशस्य समर्थनं करोति, यत् द्रुतचैनलस्विचिंग् मार्गेण बहुविभागसहकार्यं सक्षमं करोति, परन्तु विलम्बं परिहरितुं बैण्डविड्थविनियोगे ध्यानं दातव्यम्
-
शल्यक्रियायाः समये आकस्मिकविद्युत्विच्छेदस्य कथं सामना कर्तुं शक्नुवन्ति पोर्टेबलप्रोसेसराः?
अन्तर्निर्मितः सुपरकैपेसिटरः विद्युत्-विफलतायाः सन्दर्भे ३० सेकेण्ड्-पर्यन्तं विद्युत्-आपूर्तिं निर्वाहयितुं शक्नोति, येन आपत्कालीन-दत्तांश-भण्डारणं सुनिश्चितं भवति । अबाधितप्रयोगं सुनिश्चित्य द्वयबैटरी-उष्ण-अदला-बदली-योग्य-डिजाइन-इत्यनेन अपि सुसज्जितम् अस्ति ।
-
कीटाणुनाशकस्य समये मेजबानस्य जटिल-अन्तरफलकानि कथं नियन्त्रितव्यानि ?
पूर्णतया निरुद्धं जलरोधकं अन्तरफलकं डिजाइनं स्वीकृत्य, समर्पितेन धूलटोपीना सह मिलित्वा, सटीकपरिपथभागेषु द्रवस्य घुसपैठं परिहरितुं पृष्ठं प्रत्यक्षतया मद्येन पोंछितुं शक्यते
नवीनतम लेख
-
चिकित्सा अन्तःदर्शनस्य अभिनवप्रौद्योगिकी:वैश्विकबुद्ध्या निदानस्य चिकित्सायाश्च भविष्यं पुनः आकारयति
अद्यतनस्य तीव्रगत्या विकसितचिकित्साप्रौद्योगिक्यां वयं अत्याधुनिकनवीनीकरणस्य उपयोगं इञ्जिनरूपेण कुर्मः यत् बुद्धिमान् अन्तःदर्शनप्रणालीनां नूतनपीढीं निर्मातुं शक्नुमः a...
-
स्थानीयसेवानां लाभाः
1. क्षेत्रीय अनन्यदल· स्थानीय अभियंतानां स्थलसेवा, निर्बाध भाषा संस्कृतिसम्बन्धः· क्षेत्रीयविनियमानाम् नैदानिक-आदतानां च परिचितः, पृ...
-
चिकित्सा अन्तःदर्शनानां कृते वैश्विकचिन्तारहितसेवा: सीमापारं रक्षणस्य प्रतिबद्धता
जीवनस्य आरोग्यस्य च विषये कालः दूरं च बाधकं न भवेत् । वयं षट् महाद्वीपान् आच्छादयन्तीं त्रिविमसेवाप्रणालीं निर्मितवन्तः, येन ई...
-
चिकित्सा अन्तःदर्शनानां कृते अनुकूलितसमाधानम् : सटीक-अनुकूलनेन सह उत्तमं निदानं चिकित्सां च प्राप्तुं
व्यक्तिगतचिकित्सायाः युगे मानकीकृतसाधनविन्यासः विविधचिकित्साआवश्यकतानां पूर्तिं कर्तुं न शक्नोति । वयं पूर्णपरिधिं प्रदातुं प्रतिबद्धाः स्मः ...
-
वैश्विकरूपेण प्रमाणीकृताः अन्तःदर्शकाः : उत्तमगुणवत्तायुक्तेन जीवनस्य स्वास्थ्यस्य च रक्षणम्
चिकित्सासाधनक्षेत्रे सुरक्षा, विश्वसनीयता च सर्वदा सर्वोच्चप्राथमिकता भवति । वयं सम्यक् जानीमः यत् प्रत्येकं अन्तःदर्शनं जीवनस्य भारं वहति, अतः वयं ...
अनुशंसित उत्पाद
-
XBX पोर्टेबल मेडिकल एंडोस्कोप मेजबान
पोर्टेबल मेडिकल एंडोस्कोप होस्ट् मेडिकल एंडोस्कोप प्रौद्योगिक्यां महत्त्वपूर्णं नवीनता अस्ति । इत् इ
-
पोर्टेबल टैबलेट एंडोस्कोप होस्ट
पोर्टेबल-सपाट-पैनल-एण्डोस्कोप-होस्ट् चिकित्सा-एण्डोस्कोपी-प्रौद्योगिक्यां महत्त्वपूर्णा सफलता अस्ति
-
जठरांत्र चिकित्सा अन्तःदर्शन डेस्कटॉप मेजबान
जठरान्त्र-अन्तर्दर्शनस्य डेस्कटॉप-होस्ट् पाचन-अन्तर्दर्शनस्य मूल-नियन्त्रण-एककम् अस्ति d
-
जठरांत्र अन्तःदर्शन मेजबान
जठरान्त्र-अन्तःदर्शन-समूहः पाचन-अन्तःदर्शन-निदानस्य, उपचारस्य च मूल-उपकरणं भवति