अन्तःदर्शनम् किम् ?

अन्तःदर्शकः दीर्घः लचीलः नली अस्ति यस्याः अन्तः निर्मितः कॅमेरा प्रकाशस्रोतः च भवति यस्य उपयोगः चिकित्साव्यवसायिभिः आक्रामकशल्यक्रियायाः आवश्यकतां विना शरीरस्य आन्तरिकभागस्य परीक्षणार्थं भवति अन्तःदर्शकाः अनुमन्यन्ते

अन्तःदर्शकः दीर्घः लचीलः नली अस्ति यस्याः अन्तः निर्मितः कॅमेरा प्रकाशस्रोतः च भवति यस्य उपयोगः चिकित्साव्यवसायिभिः आक्रामकशल्यक्रियायाः आवश्यकतां विना शरीरस्य आन्तरिकभागस्य परीक्षणार्थं भवति अन्तःदर्शनद्वारा वैद्याः पाचनतन्त्रस्य, श्वसनतन्त्रस्य, अन्ये च आन्तरिकअङ्गानाम् अन्तः वास्तविकसमये द्रष्टुं शक्नुवन्ति । आधुनिकनिदानशास्त्रेषु न्यूनतमाक्रामकप्रक्रियासु च एतत् क्रान्तिकारी साधनम् अत्यावश्यकम् अस्ति । मुखेन, गुदाद्वारा, नासिकाद्वारा, लघुशल्यक्रियायाः चीरेण वा प्रविष्टाः वा, अन्तःदर्शकाः तेषां क्षेत्राणां स्पष्टं दृश्यं प्रददति येषां अन्वेषणार्थं अन्यथा मुक्तशल्यक्रियायाः आवश्यकता स्यात्

What is the endoscope

अन्तःदर्शन-अन्तर्दर्शनस्य उपयोगेन क्रियमाणा प्रक्रिया-सामान्यतया दीर्घकालीनवेदना, जठरान्त्रस्य रक्तस्रावः, निगलने कष्टं, असामान्यवृद्धिः वा इत्यादीनां लक्षणानाम् कारणं चिन्तयितुं उपयुज्यते अस्य अनाक्रामकप्रकृत्या रोगीनां पुनर्प्राप्तिसमयः, संक्रमणस्य जोखिमः, शल्यक्रियाजटिलता च महत्त्वपूर्णतया न्यूनीकरोति ।

आधुनिकचिकित्साशास्त्रे अन्तःदर्शनानां महत्त्वं किमर्थम्

अन्तःदर्शनस्य विकासः उन्नतिः च आधुनिकनिदानं चिकित्सां च परिवर्तयति । प्रारम्भिकचरणस्य कर्करोगस्य पहिचानात् आरभ्य जठरान्त्रस्य रक्तस्रावस्य स्थले एव चिकित्सापर्यन्तं अन्तःदर्शकाः न्यूनतमा असुविधां, अवकाशसमयेन च मानवशरीरे अप्रतिमप्रवेशं प्रददति

प्रारम्भिकनिदानस्य अन्तःदर्शनस्य महत्त्वपूर्णा भूमिका भवति, यत् कर्करोगः, व्रणः, शोथः इत्यादीनां रोगानाम् तीव्रतायां पूर्वं चिकित्सायाः प्रमुखः भवति एकस्मिन् एव प्रक्रियायाः कालखण्डे बायोप्सी वा हस्तक्षेपं वा कर्तुं क्षमता रोगिणां चिकित्सकानाञ्च कृते महत् मूल्यं योजयति ।

अपि च, कैप्सूल-एण्डोस्कोपी, संकीर्ण-पट्टिका-प्रतिबिम्बनम्, रोबोट्-सहायक-एण्डोस्कोपी इत्यादयः नवीनताः अस्याः अत्यावश्यक-चिकित्सा-प्रौद्योगिक्याः सटीकताम्, व्याप्तिम्, सुरक्षां च निरन्तरं वर्धयन्ति

अन्तःदर्शकः किं परीक्षितुं शक्नोति ?

आधुनिक अन्तःदर्शनशास्त्रेण चिकित्सकाः विशेषरूपेण निर्मितानाम् अन्तःदर्शनानां उपयोगेन मानवशरीरस्य विभिन्नानां आन्तरिकसंरचनानां दृग्गतपरीक्षां कर्तुं समर्थाः भवन्ति । एतेषां यन्त्राणां आकारः, लचीलता, कार्यक्षमता च निरीक्षितस्य अङ्गस्य अथवा तन्त्रस्य आधारेण भिन्नाः भवन्ति । अद्यत्वे शरीरस्य विशिष्टप्रदेशानां अनुरूपाः अन्तःदर्शनप्रक्रियाः असंख्याकाः सन्ति, येन निदानचिकित्साचिकित्सायाः आधारशिला अस्ति

अधः सर्वाधिकसामान्यप्रकारस्य अन्तःदर्शनपरीक्षाणां विस्तृतविवरणं भवति तथा च तेषां उपयोगः केषां क्षेत्राणां मूल्याङ्कनार्थं भवति:

Upper Gastrointestinal Endoscopy

ऊपरी जठरांत्र अन्तःदर्शन (EGD) 1.1.

एसोफेगोगैस्ट्रोड्यूओडेनोस्कोपी (EGD) इति अपि ज्ञायते, एषा प्रक्रिया वैद्याः अन्ननलिका, उदरं, क्षुद्रान्त्रस्य प्रथमभागं (ग्रहणी) च समाविष्टं उपरितनपाचनमार्गस्य परीक्षणं कर्तुं शक्नुवन्ति निदानं चिकित्सां च कर्तुं शक्यते ।

किमर्थं क्रियते ?
वैद्याः एतादृशानां विषयाणां कृते ईजीडी-इत्यस्य अनुशंसा कर्तुं शक्नुवन्ति:

  • निरन्तरहृदयदाहः अम्लप्रतिसरणं वा

  • निगलने कष्टम्

  • दीर्घकालीन उदरेण वा वमनं वा

  • अव्याख्यातं वजनं न्यूनीकृतम्

  • जठरान्त्रस्य रक्तस्रावः

  • शङ्किताः व्रणाः अथवा अर्बुदाः

प्रक्रियायाः समये किं कर्तुं शक्यते ?

  • बायोप्सी संग्रह

  • पोलिप् वा विदेशीयवस्तुनिष्कासनम्

  • क्लिप्स् अथवा कैटराइजेशन इत्यस्य उपयोगेन रक्तस्रावनियन्त्रणम्

  • संकीर्णक्षेत्राणां विस्तारः (विस्तारः) २.

किं अपेक्षितव्यम् : १.
रोगिणः सामान्यतया असुविधां न्यूनीकर्तुं शामकं प्राप्नुवन्ति । गग-प्रतिबिम्बं न्यूनीकर्तुं कण्ठे स्थानीय-संज्ञाहरणं सिञ्चितुं शक्यते । अन्तःदर्शनं मुखद्वारा मन्दं प्रविष्टं भवति, उदरं ग्रहणी च अधः मार्गदर्शनं भवति । एकः कॅमेरा उच्च-संकल्पयुक्तानि चित्राणि वैद्यस्य समीक्षायै निरीक्षके प्रसारयति ।

प्रायः १५–३० निमेषाः यावत् प्रक्रियायां भवति, तदनन्तरं यावत् शामकं न क्षीणं भवति तावत् अल्पं अवलोकनकालः भवति ।

Colonoscopy

कोलोनोस्कोपी

अस्मिन् प्रक्रियायां गुदाद्वारा प्रविष्टस्य लचीलस्य अन्तःदर्शनस्य उपयोगेन सम्पूर्णस्य बृहदान्त्रस्य (बृहदान्त्रस्य) गुदायाश्च परीक्षणं भवति । सामान्यतया बृहदान्त्रकर्क्कटस्य परीक्षणाय, पाचनतन्त्रस्य अधः लक्षणानाम् मूल्याङ्कनार्थं च अस्य उपयोगः भवति ।

किमर्थं क्रियते ?

  • मलमूत्रमार्गस्य कर्करोगस्य परीक्षणम् (विशेषतः ५० वर्षाधिकानां जनानां कृते) २.

  • मलस्य रक्तं, दीर्घकालीनः अतिसारः, कब्जः वा

  • अव्याख्यातं रक्ताल्पता वा वजनक्षयः वा

  • बृहदान्त्रस्य पॉलीपस्य अथवा भड़काऊ आन्तरिकरोगस्य शङ्का

प्रक्रियायाः समये किं कर्तुं शक्यते ?

  • बृहदान्त्रस्य पॉलीपस्य निष्कासनम्

  • ऊतक बायोप्सी

  • लघुक्षतानां रक्तस्रावस्य वा चिकित्सा

किं अपेक्षितव्यम् : १.
पूर्वदिने आन्तरिकं प्रिप् कृत्वा रोगिणः प्रक्रियायाः शामकं प्राप्नुवन्ति । गुदाद्वारा कोलोनोस्कोपं प्रविष्टं भवति, वैद्यः च बृहदान्त्रस्य पूर्णदीर्घतां परीक्षते । यत्किमपि पोलिप्स् दृश्यते तत् प्रायः तस्मिन् एव स्थाने निष्कासयितुं शक्यते । परीक्षायां प्रायः ३०–६० निमेषाः भवन्ति । शामकस्य कारणात् रोगिणः पश्चात् गृहं प्रति सवारीं व्यवस्थापयेयुः ।

ब्रोन्कोस्कोपी

ब्रोन्कोस्कोपीवैद्याः श्वासनलिकायाः, ब्रोन्किस्य च अन्तः द्रष्टुं शक्नुवन्ति, येन फुफ्फुसस्य वा वायुमार्गस्य वा समस्यानां निदानार्थं उपयोगी भवति ।

किमर्थं क्रियते ?

  • दीर्घकालीनकासः रक्तस्य कासः वा

  • असामान्यं वक्षःस्थलस्य एक्स-रे अथवा सीटी स्कैन् निष्कर्षाः (उदाहरणार्थं, गांठिकाः, अव्याख्यातः निमोनिया)

  • शङ्किताः अर्बुदाः वा विदेशीयशरीरस्य निःश्वासः

  • संक्रमणस्य वा कर्करोगपरीक्षणस्य वा ऊतकस्य वा द्रवस्य वा नमूनानि ग्रहणम्

प्रक्रियायाः समये किं कर्तुं शक्यते ?

  • ऊतकस्य अथवा श्लेष्मस्य नमूनानां संग्रहः

  • विदेशीयपिण्डानां निष्कासनम्

  • रक्तस्रावनियन्त्रणम्

  • ब्रोंकोअल्विओलर लावेज (फुफ्फुसप्रक्षालन) २.

किं अपेक्षितव्यम् : १.
स्थानीयसंज्ञाहरणं सामान्यतया श्वासद्वारा प्रयुक्तं भवति; केचन रोगिणः शामकं अपि प्राप्नुवन्ति । नासिकाद्वारा वा मुखेन वा ब्रोन्कोस्कोपं प्रविश्य वायुमार्गेषु मार्गदर्शितं भवति । प्रायः २०–४० निमेषपर्यन्तं प्रक्रिया भवति । पश्चात् केचन कण्ठस्य जलनं वा कासः वा भवितुम् अर्हति ।

Cystoscopy

सिस्टोस्कोपी

सिस्टोस्कोपीमूत्रमार्गस्य, मूत्रमार्गस्य च निरीक्षणार्थं मूत्रमार्गेण पतलें व्याप्तिम् प्रविष्टं भवति, मुख्यतया मूत्ररोगविज्ञानस्य स्थितिनिदानार्थम् ।

किमर्थं क्रियते ?

  • मूत्रे रक्तं (heaturia) २.

  • नित्यं वा शीघ्रं वा मूत्रं, मूत्रं कर्तुं कष्टम्

  • असंयम

  • शङ्किताः मूत्राशयस्य अर्बुदाः पाषाणाः वा

  • मूत्रमार्गस्य संकोचनं विदेशीयवस्तूनि वा

प्रक्रियायाः समये किं कर्तुं शक्यते ?

  • बायोप्सी

  • लघु अर्बुदानां पाषाणानां वा निष्कासनम्

  • मूत्राशयस्य संरचनायाः क्षमतायाश्च मूल्याङ्कनम्

  • कैथेटरस्य अथवा स्टेण्ट्-स्थापनम्

किं अपेक्षितव्यम् : १.
स्थानीयसंज्ञाहरणस्य अथवा मृदुशामकस्य अधीनं कृत्वा मूत्रमार्गेण व्याप्तिः प्रविष्टा भवति । पुरुषरोगिणः दीर्घकालं यावत् मूत्रमार्गस्य कारणेन अधिकं असुविधां अनुभवितुं शक्नुवन्ति । परीक्षायां सामान्यतया १५–३० निमेषाः भवन्ति, तदनन्तरं मृदुदाहः अथवा बहुधा मूत्रं सामान्यं भवति ।

लेप्रोस्कोपी

लेप्रोस्कोपी न्यूनतम-आक्रामक-विधिः अस्ति यत्र उदर-भित्ति-मध्ये लघु-छेदानां माध्यमेन अन्तःदर्शनं उदरं प्रविष्टं भवति । आधुनिकशल्यक्रियासु एषा मानकप्रविधिः अस्ति ।

किमर्थं क्रियते ?

  • अव्याख्यातं उदरस्य श्रोणिवेदनायाः, वंध्यत्वस्य वा निदानम्

  • अण्डकोषस्य पुटी, रेशेः, अथवा अस्थानिकगर्भधारणस्य चिकित्सा

  • पित्तपिण्डस्य, परिशिष्टस्य, हर्नियास्य वा शल्यक्रिया

  • उदरस्य अर्बुदस्य बायोप्सी अथवा मूल्याङ्कनम्

प्रक्रियायाः समये किं कर्तुं शक्यते ?

  • बायोप्सी अथवा ट्यूमर निष्कासन

  • पित्ताशयस्य अथवा परिशिष्टस्य निष्कासनम्

  • आसंजन मुक्ति

  • एंडोमेट्रिओसिस चिकित्सा

किं अपेक्षितव्यम् : १.
सामान्यसंज्ञाहरणस्य अधीनं क्रियमाणं उदरं लेप्रोस्कोपं शल्यक्रियासाधनं च प्रविष्टुं एकतः त्रीणि यावत् लघुचीराः क्रियन्ते उत्तमदृश्यतायै उदरगुहाया: व्याप्त्यर्थं CO2-वायुः उपयुज्यते । सामान्यतः स्वस्थता शीघ्रं भवति, अल्पकालं यावत् आस्पतेः वासः भवति ।

नासोफैरिन्गोस्कोपी / स्वरयंत्रदर्शन

अस्मिन् प्रक्रियायां नासिकागुहा, कण्ठः, स्वरयंत्रं च परीक्षितुं नासिकाद्वारा वा मुखेन वा प्रविष्टस्य कृशस्य, लचीलस्य, कठोरस्य वा व्याप्तेः उपयोगः भवति ।

किमर्थं क्रियते ?

  • कर्कशः, कण्ठवेदना, निगलने क्लेशः वा

  • नासिकासंकोचनं, स्रावः, रक्तस्रावः वा

  • शङ्किताः अर्बुदाः, पोलिपाः, स्वरतन्त्रविकाराः वा

प्रक्रियायाः समये किं कर्तुं शक्यते ?

  • स्वरतन्त्रस्य कार्यस्य आकलनं कुर्वन्तु

  • नासिकाग्रसनी तथा यूस्टेचियन ट्यूब उद्घाटनयोः निरीक्षणं कुर्वन्तु

  • संदिग्धक्षेत्राणां बायोप्सी

किं अपेक्षितव्यम् : १.
प्रायः स्थानीयसंज्ञाहरणं कृत्वा चिकित्सालयस्य परिवेशे क्रियते, शामकस्य आवश्यकता नास्ति । नासिकाद्वारा व्याप्तिः प्रविष्टा भवति, परीक्षा च कतिपयेषु निमेषेषु समाप्तं भवति । मृदु असुविधा सामान्या, परन्तु पुनर्प्राप्त्यर्थं समयस्य आवश्यकता नास्ति ।

हिस्टेरोस्कोपी

हिस्टेरोस्कोपीगर्भाशयस्य गुहां प्रत्यक्षतया द्रष्टुं योनिद्वारा कृशं व्याप्तिम् गर्भाशये प्रविष्टुं भवति ।

किमर्थं क्रियते ?

  • असामान्यं गर्भाशयस्य रक्तस्रावः

  • वंध्यत्वस्य मूल्याङ्कनम्

  • शङ्किताः अन्तःगर्भाशयस्य पॉलीपाः अथवा उपश्लेष्मा रेशेः

  • गर्भाशयस्य आसंजनम्

प्रक्रियायाः समये किं कर्तुं शक्यते ?

  • बायोप्सी

  • पॉलीप अथवा रेशेदार निष्कासन

  • आसंजन पृथक्करणम्

  • IUD स्थापनम्

किं अपेक्षितव्यम् : १.
प्रायः बहिःरोगीपरिवेशे स्थानीयसंज्ञाहरणस्य अथवा मृदुशामकस्य अधीनं क्रियते । योनिद्वारा व्याप्तिः प्रविष्टा भवति, स्पष्टदर्शनार्थं गर्भाशयगुहाविस्तारार्थं द्रवस्य उपयोगः भवति । परीक्षायां सामान्यतया ३० निमेषाभ्यः न्यूनं समयः भवति ।

Arthroscopy

आर्थ्रोस्कोपी

आर्थ्रोस्कोपी इति न्यूनतम-आक्रामक-प्रक्रिया अस्ति, यस्याः उपयोगः सन्धि-समस्यानां निदानं, चिकित्सा च भवति, सामान्यतया जानु-स्कन्धे वा ।

किमर्थं क्रियते ?

  • सन्धिवेदना अथवा सीमितगतिशीलता

  • मेनिस्कसस्य अथवा स्नायुबन्धस्य चोटस्य शङ्का

  • सन्धिशोफः, संक्रमणः, शोथः वा

  • अव्याख्याताः दीर्घकालीनसंधिविषयाः

प्रक्रियायाः समये किं कर्तुं शक्यते ?

  • शिथिलखण्डानां निष्कासनम्

  • स्नायुबन्धस्य उपास्थिस्य वा मरम्मतं सिवनी वा

  • प्रज्वलित ऊतकस्य विदेशीयद्रव्यस्य वा निष्कासनम्

किं अपेक्षितव्यम् : १.
सामान्यतया संज्ञाहरणेन क्रियमाणाः सन्धिं परितः लघुच्छेदाः कृत्वा व्याप्तिम्, यन्त्राणि च प्रविष्टाः भवन्ति । प्रायः शीघ्रं पुनर्प्राप्तिः भवति, अतः क्रीडाघातानां वा लघुसन्धिमरम्मतस्य वा कृते एतत् आदर्शं भवति ।

अन्तःदर्शनप्रकारस्य तेषां परीक्षितक्षेत्राणां च सारांशसारणी

अन्तःदर्शनम् एकं बहुमूल्यं निदानं चिकित्सां च साधनं भवति यस्य उपयोगः विभिन्नेषु चिकित्साविशेषतासु भवति । अधोलिखिते सारणीयां सामान्य-अन्तःदर्शन-प्रकारस्य त्वरितं अवलोकनं भवति तथा च शरीरस्य विशिष्टक्षेत्राणि येषां परीक्षणार्थं तेषां उपयोगः भवति । एषः सारांशः स्पष्टीकर्तुं साहाय्यं करोति यत् विशेषलक्षणानाम् अथवा स्थितिनां मूल्याङ्कनार्थं का प्रक्रिया सर्वोत्तमरूपेण उपयुक्ता अस्ति ।

अन्तःदर्शन प्रकारपरीक्षित क्षेत्रसामान्यप्रयोगाः
उपरितन अन्तःदर्शन (EGD) 1.1.अन्ननलिका, उदर, ग्रहणीGERD, अल्सर, रक्तस्राव, बायोप्सी
कोलोनोस्कोपीबृहदान्त्र, गुदाकर्करोगस्य परीक्षणं, पोलिप्स्, पुरानी आन्तरिकाः विषयाः
ब्रोन्कोस्कोपीफुफ्फुसाः वायुमार्गाः चकास, रक्तस्राव, फुफ्फुस संक्रमण
सिस्टोस्कोपीमूत्रमार्गं मूत्राशयं चयूटीआई, रक्तस्राव, मूत्रस्य असामान्यता
लेप्रोस्कोपीउदरं श्रोणिं चवेदना, प्रजननशक्तिविषये, शल्यक्रियायाः निदानम्
हिस्टेरोस्कोपीगर्भाशय गुहाअसामान्य रक्तस्रावः, रेशेः, वंध्यता च
आर्थ्रोस्कोपीसन्धिःक्रीडा चोट, गठिया, शल्य चिकित्सा मरम्मत
नासोफैरिन्गोस्कोपीनासिका, कण्ठः, स्वरयंत्रःस्वरस्य समस्या, ईएनटी संक्रमणं, नासिकारोधः
एन्टेरोस्कोपीक्षुद्रान्त्रम्क्षुद्रान्त्रस्य अर्बुदः, रक्तस्रावः, क्रोन् रोगः
कैप्सूल एंडोस्कोपीसम्पूर्ण पाचनतन्त्रम् (विशेषतः क्षुद्रान्त्रम्) २.अव्याख्यातं रक्तस्रावः, रक्ताल्पता, अनाक्रामकप्रतिबिम्बनम्

अद्यतनचिकित्साक्षेत्रे न्यूनतमाक्रमणशीलतायाः सह शरीरस्य विशिष्टप्रदेशानां निदानं चिकित्सां च कर्तुं विनिर्मितानां अन्तःदर्शनप्रक्रियाणां विस्तृतसरणं प्रददाति ब्रोन्कोस्कोपीतः कोलोनोस्कोपी, हिस्टेरोस्कोपी, ततः परं च, अन्तःदर्शनम् एकं बहुमुखी साधनम् अस्ति यत् शीघ्रं पत्ताङ्गीकरणं, लक्षितचिकित्सा, न्यूनीकृतपुनर्प्राप्तिसमयं च माध्यमेन रोगीनां परिचर्यायाः परिवर्तनं निरन्तरं करोति

अतः, अन्तःदर्शनम् किम् ? इदं केवलं नलिके स्थितस्य कॅमेरा इत्यस्मात् अधिकम् अस्ति-इदं जीवनरक्षकं यन्त्रं यत् वैद्याः मुक्तशल्यक्रियायाः आघातं विना आन्तरिकस्थितीनां दर्शनं, निदानं, चिकित्सां च कर्तुं शक्नुवन्ति। भवान् उपरितन-अन्तःदर्शनं करोति वा, अन्तःदर्शनस्य प्रक्रिया का इति ज्ञात्वा, अथवा अन्तःदर्शनस्य प्रिप्-इत्यस्य सावधानीपूर्वकं अनुसरणं करोति वा, अन्तःदर्शनस्य कार्यं महत्त्वं च अवगत्य भवन्तं सूचित-स्वास्थ्यसेवा-निर्णयेषु सहायकं भवितुम् अर्हति