कोलोनोस्कोपी इति लचीलस्य विडियो कोलोनोस्कोपस्य उपयोगेन बृहदान्त्रस्य परीक्षा यत् उच्चपरिभाषायुक्तानि चित्राणि निरीक्षके प्रेषयति । एकस्मिन् न्यूनतम-आक्रामक-भ्रमणेन वैद्यः गुदां बृहदान्त्रं च अवलोकयितुं, पोलिप्स् अपसारयितुं, लघु-उतक-नमूनानि (बायोप्सी) ग्रहीतुं, लघु-रक्तस्रावं च स्थगयितुं शक्नोति कर्करोगपूर्ववृद्धिं शीघ्रमेव अन्वेष्टुं चिकित्सां च कृत्वा-प्रायः लक्षणात् पूर्वं-कोलोनोस्कोपी कोलोरेक्टल-कर्क्कटस्य जोखिमं न्यूनीकरोति तथा च रक्तस्रावः अथवा दीर्घकालं यावत् आन्तरिकपरिवर्तनं इत्यादीनां समस्यानां व्याख्याने सहायकं भवति
वर्षाणां यावत् मलमूत्रस्य समस्याः शान्ततया वर्धयितुं शक्नुवन्ति। कोलोनोस्कोपिकपरीक्षायां वेदना वा स्पष्टलक्षणाः दृश्यन्ते इति बहुपूर्वं लघु-लघु-पॉलिप्स्, गुप्त-रक्तस्रावः, शोथः वा द्रष्टुं शक्यते । औसतजोखिमयुक्तानां प्रौढानां कृते एकस्मिन् एव भ्रमणकाले कर्करोगपूर्वस्य पोलिप्स् इत्यस्य निष्कासनेन कर्करोगस्य निवारणे सहायता भवति । गुदातः रक्तस्रावः, लोह-अभावयुक्तः रक्ताल्पता, सकारात्मकः मलपरीक्षा, दीर्घकालीनः अतिसारः, अथवा सशक्तः पारिवारिकः इतिहासः वा येषां जनानां कृते शीघ्रं कोलोनोस्कोपी कारणं स्पष्टीकरोति, चिकित्सायाः मार्गदर्शनं च करोति संक्षेपेण, कोलोनोस्कोपेन भवतः वैद्यः एकस्मिन् सत्रे निदानं चिकित्सां च कर्तुं शक्नोति ।
गुदातः रक्तस्रावः, निरन्तरं उदरवेदना, आन्तरिक-अभ्यासेषु परिवर्तनं, अव्याख्यातं वजनं न्यूनीकर्तुं च
सकारात्मकः FIT अथवा मलस्य DNA परीक्षणं यस्य कोलोनोस्कोपीद्वारा पुष्टिः आवश्यकी भवति
लोहस्य अभावेन रक्ताल्पता वा दीर्घकालीनः अतिसारः वा स्पष्टकारणं विना
“polyp → cancer” मार्गं अवरुद्ध्य एडेनोमाम् अपसारयति
बायोप्सी लक्ष्यं करोति अतः निदानं शीघ्रं अधिकं सटीकं च भवति
एकस्मिन् एव भ्रमणकाले मुद्देषु चिकित्सां करोति (रक्तस्रावनियन्त्रणं, विस्तारः, गोदना)
परिदृश्यम् | कोलोनोस्कोपिक लक्ष्य | विशिष्टः परिणामः |
---|---|---|
औसत-जोखिम-परीक्षणम् | पॉलीप्स् अन्वेष्टुम्/निष्कासनं कुर्वन्तु | सामान्यं चेत् वर्षेषु पुनः आगच्छन्तु |
सकारात्मक मल परीक्षण | स्रोतः अन्वेष्यताम् | बायोप्सी अथवा पॉलीप निष्कासन |
लक्षणं उपस्थितम् | कारणं व्याख्यातव्यम् | उपचारयोजना अनुवर्तनं च |
अधिकांशः औसत-जोखिम-वयस्कः मार्गदर्शिका-अनुशंसित-वयसि एव स्क्रीनिंग् आरभणीयः यतः वयसा सह उन्नत-पॉलिप्-संभावना वर्धते । यदि प्रथमपदवीयाः बन्धुजनस्य कोलोरेक्टल-कर्क्कटः अथवा उन्नत-एडेनोमा आसीत् तर्हि प्रायः पूर्वं स्क्रीनिंग् आरभ्यते-कदाचित् ज्ञातस्य निदान-वयसः १० वर्षाणि पूर्वं। वंशानुगतलक्षणं वा दीर्घकालीनप्रकोपात्मकान्त्ररोगयुक्तानां जनानां कृते अनुकूलितयोजनायाः आवश्यकता भवति या कनिष्ठकालात् आरभ्य अधिकवारं पुनरावृत्तिः भवति । स्वस्य परिवारस्य इतिहासं साझां कुर्वन्तु येन भवतः कार्यक्रमः भवतः अनुरूपः भवितुम् अर्हति।
स्वदेशस्य वा प्रदेशस्य वा अनुशंसितवयोः आरभत
यदि परीक्षा सामान्या उच्चगुणवत्ता च भवति तर्हि मानकान्तरस्य अनुसरणं कुर्वन्तु
स्वस्थ आदतैः (तन्तु, क्रियाकलापः, धूम्रपानं न) सह निवारणस्य समर्थनं कुर्वन्तु
पारिवारिक-इतिहासः : औसतात् पूर्वं आरभ्यते
आनुवंशिकलक्षणम् (उदाहरणार्थं, लिन्च्) : बहु पूर्वं आरभ्यते, अधिकवारं पुनरावृत्तिः भवति
अल्सर कोलाइटिस/क्रोन् कोलाइटिस : वर्षाणां रोगस्य अनन्तरं निगरानीयता आरभत
अनेकाः बन्धुजनाः मलमूत्रकर्क्कटयुक्ताः अथवा अत्यन्तं तरुणनिदानयुक्ताः
एडेनोमा अथवा दन्तयुक्तक्षतस्य व्यक्तिगतः इतिहासः
अनाक्रामकपरीक्षाणामपि रक्तस्रावः अथवा रक्ताल्पता निरन्तरं भवति
जोखिम समूह | विशिष्टः आरम्भः | टिप्पणियाँ |
---|---|---|
औसत जोखिम | मार्गदर्शिका आयुः | सामान्यपरीक्षा चेत् दीर्घतरः अन्तरालः |
एकः प्रथम-उपाधि-बन्धुः | पूर्वं आरम्भः | कठिनतर अनुवर्तनम् |
वंशानुगत लक्षण | अतीव प्राक् | विशेषज्ञ निगरानी |
आवृत्तिः रक्षणं व्यावहारिकतां च सन्तुलितं करोति। यदि सामान्या, उच्चगुणवत्तायुक्ता परीक्षायां पोलिप्स् न दृश्यते तर्हि अग्रिमपरीक्षा प्रायः वर्षाणां दूरं भवति । यदि पोलिप्स् लभ्यन्ते तर्हि ते कति, कियत् विशालाः, किं प्रकारस्य च इति आधारेण अन्तरालः लघुः भवति; उन्नतविशेषतानां अर्थः निकटतया अनुवर्तनं भवति। भड़काऊ आन्तरिकरोगः, दृढः पारिवारिकः इतिहासः, अथवा दुर्बलतया सज्जता अपि समयरेखां लघु कर्तुं शक्नोति । भवतः अग्रिमः नियततिथिः सर्वदा अद्यतनपरिणामानां उपरि निर्भरं भवति-स्वस्य प्रतिवेदनं स्थापयन्तु, अनुवर्तनेषु च साझां कुर्वन्तु।
सामान्य, उच्चगुणवत्ता परीक्षा : दीर्घतम अंतराल
एकः वा द्वौ वा लघु-अल्प-जोखिम-एडेनोमाः : मध्यमः अन्तरालः
त्रयः वा अधिकाः एडेनोमा, बृहत् आकारः, अथवा उन्नतविशेषताः : लघुतमः अन्तरालः
अपूर्णपरीक्षा अथवा आन्तरिकस्य सज्जता दुर्बलः → शीघ्रं पुनरावृत्तिः
सशक्तः पारिवारिकः इतिहासः अथवा आनुवंशिकलक्षणम् → निकटतया निगरानीयता
नवीन “अलार्म” लक्षण → शीघ्रं मूल्याङ्कनं कुर्वन्तु; प्रतीक्षां मा कुरुत
अन्वेषणम् | अग्रिमः अन्तरालः | टिप्पणी |
---|---|---|
सामान्य, उच्चगुणवत्ता | दीर्घतमः | नियमितपरीक्षणं पुनः आरभत |
न्यूनजोखिमयुक्ताः एडेनोमाः | सन्तुलित | अग्रिमे समये उत्तमं प्रिप् सुनिश्चितं कुर्वन्तु |
उन्नत एडेनोमा | लघुतम | विशेषज्ञनिगरानी अनुशंसितम् |
भवन्तः चेक-इनं कुर्वन्ति, औषधानां एलर्जी-विषये च समीक्षां कुर्वन्ति, आरामाय IV-माध्यमेन शामकं प्राप्नुवन्ति च । वैद्यः मन्दं लचीलं कोलोनोस्कोपं बृहदान्त्रस्य (cecum) आरम्भं यावत् उन्नतयति । वायुः अथवा CO2 बृहदान्त्रं उद्घाटयति अतः आस्तरणं स्पष्टतया द्रष्टुं शक्यते; उच्चपरिभाषायुक्तः विडियो लघु, समतलक्षतान् प्रकाशयति। पोलिप्स् जालेन वा संदंशेन वा निष्कासयितुं शक्यते, रक्तस्रावस्य चिकित्सा च कर्तुं शक्यते । मन्दं सावधानीपूर्वकं निवृत्तिः दस्तावेजीकरणं च कृत्वा भवन्तः संक्षेपेण विश्रामं कृत्वा तस्मिन् एव दिने लिखितप्रतिवेदनं गृहीत्वा गृहं गच्छन्ति।
आगमनम् : सहमतिः, सुरक्षापरीक्षाः, महत्त्वपूर्णचिह्नानि
शामकीकरणम् : आरामस्य सुरक्षायाश्च निरन्तरनिरीक्षणम्
परीक्षा : सूक्ष्मपॉलीपं ज्ञातुं निवृत्तिकाले सावधानीपूर्वकं निरीक्षणं करणीयम्
पश्चात् परिचर्या : अल्पपुनर्प्राप्तिः, एकवारं पूर्णतया जागृत्य लघुभोजनम्
cecal intubation (पूर्ण परीक्षा) इत्यस्य फोटो पुष्टिः
स्पष्टदृश्यानां कृते पर्याप्तः आन्तरिकसज्जीकरणाङ्कः
अन्वेषणदरं वर्धयितुं पर्याप्तः निष्कासनसमयः
चरण | उद्देश्यम् | परिणाम |
---|---|---|
आंत प्रिप समीक्षा | स्पष्टं दृश्यम् | न्यूनानि गम्यन्ते क्षतानि |
सेकमं प्राप्नुत | सम्पूर्ण परीक्षा | सम्पूर्ण-कोलोन-मूल्यांकन |
मन्दं निवृत्तिः | अन्वेषणम् | उच्चतर एडेनोमा पता लगाना |
कोलोनोस्कोपी अतीव सुरक्षिता अस्ति, परन्तु गैस, प्रकोपः, निद्रा वा इत्यादयः लघुप्रभावाः सामान्याः अल्पायुषः च भवन्ति । असामान्यजोखिमेषु रक्तस्रावः भवति-प्रायः पोलिप्-निष्कासनानन्तरं-तथा, दुर्लभतया, छिद्रणं (आन्तरे अश्रुपातः) । प्रमाणितकेन्द्रे अनुभविनां अन्तःदर्शनचिकित्सकस्य चयनेन एतानि जोखिमानि न्यूनीकरोति । स्वस्य पूर्णं औषधसूचीं (विशेषतः रक्तपतले) साझां कृत्वा प्रिप् निर्देशानां निकटतया अनुसरणं सुरक्षायां अधिकं सुधारं करोति। यदि पश्चात् किमपि व्यथितं भवति तर्हि शीघ्रं स्वस्य परिचर्यादलं आह्वयन्तु।
परीक्षायाः समये उपयुज्यमानस्य वायुतः वा CO2 इत्यस्मात् गैसः, पूर्णता, मृदु ऐंठनम्
शामकीकरणात् अस्थायी निद्रा
लघु रक्तरेखाः यदि लघु पोलिप्स् निष्कासिताः आसन्
छिद्रं यस्य तत्कालीनपरिचर्यायाः आवश्यकता भवितुम् अर्हति
पॉलीप-निष्कासनानन्तरं रक्तस्रावः विलम्बः
शामकदवानां निर्जलीकरणस्य वा प्रतिक्रियाः
छिद्रणम् : निदानपरीक्षाणां कृते मोटेन ०.०२%–०.१%; ~०.१%–०.३% पर्यन्तं पोलिपनिष्कासनेन सह
चिकित्सकीयदृष्ट्या महत्त्वपूर्णं बहुपक्षिच्छेदनोत्तरं रक्तस्रावः : प्रायः ०.३%–१.०%; लघुबिन्दुकरणं भवितुम् अर्हति, प्रायः निवसति च
हस्तक्षेपस्य आवश्यकतां विद्यमानाः शामक-सम्बद्धाः समस्याः : असामान्यः, प्रायः ०.१%–०.५%; मृदु तन्द्राभावः अपेक्षितः अस्ति
लघुलक्षणं (प्रकोपः, ऐंठनम्) : रोगिणां लक्ष्यमाणे अंशे सामान्याः अल्पायुषः च
निर्गमनम् | लगभग 1000। आवृत्ती | किं साहाय्यं करोति |
---|---|---|
प्रकोप/मृदु वेदना | सामान्यम्, अल्पायुषः | चलनं, जलीकरणं, उष्णद्रवम् |
रक्तस्रावः यस्य परिचर्यायाः आवश्यकता वर्तते | ~०.३%–१.०% (बहुकोशिकाच्छेदनानन्तरं) २. | सावधानीपूर्वक तकनीक; आह्वानं यदि निरन्तरं |
छिद्रणम् | ~0.02%–0.1% निदानात्मक; चिकित्साया सह उच्चतरम् | अनुभवी संचालकः ; शीघ्रं जाँचं कुर्वन्तु |
शामकस्य कारणेन गृहं गन्तुं सवारीं योजनां कुर्वन्तु। लघुभोजनेन, प्रचुरद्रवैः च आरभत; अधिकांशः गैसः, ऐंठनं च घण्टाभिः अन्तः एव क्षीणं भवति । स्वस्य मुद्रितं प्रतिवेदनं पठन्तु-एतत् पोलिप् आकारं, संख्यां, स्थानं च सूचीबद्धं करोति-तथा च यदि बायोप्सी गृहीतं तर्हि कतिपयेषु दिनेषु विकृतिविज्ञानस्य परिणामस्य अपेक्षां कुर्वन्तु। रक्तस्रावः, ज्वरः, उदरस्य तीव्रवेदना, पुनः पुनः वमनं वा भवति चेत् शीघ्रं आह्वयन्तु । सर्वाणि प्रतिवेदनानि रक्षन्तु; भवतः अग्रिमः कोलोनोस्कोपी-तिथिः अद्यतननिष्कर्षेषु परीक्षायाः गुणवत्तायाः च उपरि निर्भरं भवति।
०–२ घण्टाः : पुनर्प्राप्तेः विश्रामः; मृदुवायुः निद्रा वा सामान्यः भवति; स्वच्छं कृत्वा द्रवस्य घूंटं ग्रहीतुं आरभत
तस्मिन् एव दिने : लघुभोजनं यथा सह्यते; वाहनचालनं, मद्यपानं, बृहत्निर्णयान् च परिहरन्तु; चलनेन प्रकोपः शमितः भवति
२४–४८ घण्टाः : अधिकांशजना: सामान्यं अनुभवन्ति; पॉलीप-निष्कासनानन्तरं लघु-लघु-बिन्दुः भवितुम् अर्हति; अन्यथा न कथितं यावत् सामान्यदिनचर्याम् पुनः आरभत
शामकस्य अनन्तरं वाहनचालनं वा कानूनीपत्रेषु हस्ताक्षरं वा न कुर्वन्तु
प्रथमं लघुभोजनं कुर्वन्तु; यथा सह्यमानं वर्धते
२४ घण्टापर्यन्तं मद्यपानं परिहरन्तु, पुनः जलं सम्यक् कुर्वन्तु
गुरुः अथवा निरन्तरं रक्तस्रावः
ज्वरः उदरवेदना वा वर्धमानः
चक्करः द्रवान् न्यूनीकर्तुं असमर्थता वा
लक्षणम् | विशिष्टः पाठ्यक्रमः | नामपत्र |
---|---|---|
मृदुः गैसः/प्रकोपः | घण्टानः | चलन्तु, उष्णपानानि |
लघु रक्तरेखाः | २४–४८ घण्टाः | घटी; वर्धमानं चेत् आह्वानं कुर्वन्तु |
तीव्र वेदना/ज्वर | न अपेक्षितम् | तत्काल परिचर्याम् अन्वेष्टुम् |
कोलोनोस्कोपी सुवर्णमानकः अस्ति यतः एतत् एकस्मिन् भ्रमणकाले कर्करोगपूर्वक्षतान् अन्वेष्टुं, दूरीकर्तुं च शक्नोति । एकः उच्चगुणवत्तायुक्तः परीक्षा अन्यथा वर्षेषु वर्धयितुं शक्नुवन्ति एडेनोमाः स्वच्छं कृत्वा भविष्यस्य कर्करोगस्य जोखिमं न्यूनीकरोति । उत्तमभागित्वयुक्ताः परीक्षणकार्यक्रमाः सम्पूर्णसमुदायेषु जीवितस्य सुधारं कुर्वन्ति। अनाक्रामकपरीक्षाः सहायकाः भवन्ति, परन्तु सकारात्मकपरिणामस्य कृते अद्यापि कोलोनोस्कोपिकपरीक्षायाः आवश्यकता भवति । कुशलदलेन सह स्पष्टं, मार्गदर्शिकाधारितं समयसूचनं अनुसरणं सर्वोत्तमं दीर्घकालीनसंरक्षणं ददाति।
कोलोनोस्कोपेन आन्तरिकस्य आस्तरणस्य प्रत्यक्षं दृश्यम्
शङ्कितानां पॉलीपानां तत्कालं निष्कासनम्
आवश्यकतायां सटीक उत्तराणां कृते बायोप्सी
जनजागरूकता तथा स्क्रीनिंगस्य सुलभता
उच्चगुणवत्तायुक्ता आन्तरिक प्रिप एवं सम्पूर्ण परीक्षा
सकारात्मक अनाक्रामकपरीक्षाणां अनन्तरं विश्वसनीयः अनुवर्तनम्
गुणः | कोलोनोस्कोपी लाभ |
---|---|
अन्वेषण + उपचार | क्षतान् तत्क्षणमेव दूरीकरोति |
पूर्ण-दीर्घता दृश्य | सम्पूर्णं बृहदान्त्रं गुदां च परीक्षते |
ऊतक विज्ञान | बायोप्सी निदानस्य पुष्टिं करोति |
उत्तमसज्जता एव परीक्षणस्य एकः महत्त्वपूर्णः भागः अस्ति । स्वच्छं बृहदान्त्रं वैद्यं लघु, समतलं क्षतान् द्रष्टुं शक्नोति, पुनः पुनः परीक्षणं च परिहरति । यथा सूचितं न्यूनावशेषयुक्तं आहारं अनुसृत्य, ततः पूर्वदिने स्वच्छद्रवेषु परिवर्तनं कुर्वन्तु । विभक्त-मात्रा-रेचकं समयसमये एव सेवन्तु; आगमनात् कतिपयानि घण्टानि पूर्वं द्वितीयार्धं समाप्तं कुर्वन्तु। यदि भवान् “colonoscop prep” इति उल्लिखितं ऑनलाइन पश्यति तर्हि केवलं कोलोनोस्कोपी सज्जीकरणपदार्थाः इति अर्थः । रक्त-कृशक-मधुमेह-औषधानि सुरक्षितरूपेण समायोजयितुं स्वचिकित्सकेन सह कार्यं कुर्वन्तु । महान् प्रिप् कोलोनोस्कोपी लघुतरं, सुरक्षितं, अधिकं सटीकं च करोति।
यदि सल्लाहः दत्तः तर्हि २–३ दिवसपूर्वं न्यूनावशेषयुक्तः आहारः
पूर्वदिने स्पष्टद्रवः; रक्तानि नीलवर्णानि वा परिहरन्तु
उपवासस्य खिडक्याः समये मुखेन किमपि न भवतः दलं सेट् करोति
विभक्त-मात्रा प्रिप् एकमात्रायाः अपेक्षया उत्तमं स्वच्छं करोति
घोलं शीतलं कृत्वा तृणस्य उपयोगं कुर्वन्तु येन तत् सुलभं भवति
कटऑफसमयपर्यन्तं स्पष्टद्रवस्य घूंटं पिबन्तु
प्रकरणम् १ (त्रुटिः): स्पष्टद्रवाणि पूर्वमेव स्थगितवान् प्रथममात्रायां त्वरितम् → परिणामः परीक्षाप्रभाते मोटनिर्गमः; दुर्बलदृश्यता। सुधारः - प्रथममात्रायां समये समाप्तिं कुर्वन्तु, अनुमतकटऑफपर्यन्तं स्पष्टद्रवाणि स्थापयन्तु, निर्धारितघण्टे च मात्राद्वयं आरभत।
प्रकरणम् २ (त्रुटिः): प्रिप् इत्यस्मात् पूर्वं अपराह्णे उच्च-तन्तुयुक्तं भोजनं खादितवान् → परिणामः : अवशिष्टं ठोसम्; परीक्षायाः पुनः समयनिर्धारणं कर्तव्यम् आसीत् । सुधारः : न्यूनावशेषं पूर्वं आरभत तथा च सल्लाहं दत्तं चेत् २-३ दिवसान् यावत् बीजानि, चर्म, साकं धान्यं च परिहरन्तु ।
प्रकरणम् ३ (त्रुटिः): जाँचं विना रक्तपतलेकं गृहीतवान् → परिणामः: सुरक्षायाः कृते प्रक्रिया विलम्बिता। सुधारः : एकसप्ताहपूर्वं दलेन सह सर्वाणि औषधानि समीक्षां कुर्वन्तु; सटीकं विराम/सेतुयोजनां अनुसरणं कुर्वन्तु।
समस्या | सम्भाव्यं कारणम् | बध्नाति |
---|---|---|
भूरे द्रव उत्पादन | अपूर्ण प्रिप | समाप्ति मात्रा; स्पष्टद्रवाणां विस्तारं कुर्वन्तु |
वमनेच्छा | अतिशीघ्रं पानम् | निरन्तरं घूंटं पिबन्तु; संक्षिप्तविरामाः |
अवशिष्ट ठोस पदार्थ | परीक्षायाः समीपे अत्यधिकं तन्तुः | अग्रिमे समये पूर्वमेव न्यूनावशेषं आरभत |
मिथककथाः जनान् सहायकपरिचर्यायाः रोधं कर्तुं शक्नुवन्ति। तान् स्वच्छं कृत्वा कोलोनोस्कोपी-विषये विचारं कुर्वतां सर्वेषां कृते निर्णयाः सुलभाः सुरक्षिताः च भवन्ति ।
मिथकः | तथ्य | किमर्थं महत्त्वपूर्णम् |
---|---|---|
कोलोनोस्कोपी सर्वदा दुःखं ददाति। | शामकं अधिकांशजनान् सहजं करोति। | आरामेन समाप्तिः गुणवत्ता च सुधरति। |
भवन्तः दिवसान् यावत् खादितुम् न शक्नुवन्ति। | पूर्वदिने स्पष्टद्रवः; सामान्यभोजनं ततः शीघ्रमेव पुनः आरभ्यते। | यथार्थवादी प्रिप् चिन्ताम्, ड्रॉप्-ऑफ् च न्यूनीकरोति। |
पोलिप्स् इत्यस्य अर्थः कर्करोगः भवति । | अधिकांशः पॉलीपः सौम्यः भवति; निष्कासनेन कर्करोगः निवारितः भवति। | निवारणं लक्ष्यं न तु भयम्। |
कोलोनोस्कोपी इत्यस्य स्थाने सकारात्मकः मलपरीक्षा भवति । | सकारात्मकपरीक्षायाः कृते कोलोनोस्कोपिकपरीक्षा आवश्यकी भवति । | केवलं कोलोनोस्कोपी एव पुष्टिं कर्तुं चिकित्सां च कर्तुं शक्नोति। |
केवलं वृद्धानां प्रौढानां एव परीक्षणस्य आवश्यकता भवति । | मार्गदर्शिकावयसि आरभ्यताम्; पूर्वं यदि उच्च-जोखिमः। | शीघ्रं पत्ताङ्गीकरणं कृत्वा जीवनं रक्षति। |
प्रिप् खतरनाकम् अस्ति। | प्रिप् सामान्यतया सुरक्षितं भवति; जलीकरणं तथा समयः सहायकः भवति। | उत्तमं प्रिप् सुरक्षां सटीकता च सुधरयति। |
एकः कोलोनोस्कोपी आजीवनं स्थास्यति । | अन्तरालाः निष्कर्षेषु जोखिमेषु च निर्भराः भवन्ति । | भवतः प्रतिवेदनेन निर्धारितं समयसूचना अनुसरणं कुर्वन्तु। |
सप्ताहं यावत् रक्तस्रावः सामान्यः भवति । | लघुरेखाः भवितुं शक्नुवन्ति; निरन्तरं रक्तस्रावस्य कृते आह्वानस्य आवश्यकता भवति। | शीघ्रं प्रतिवेदनेन जटिलताः निवारिताः भवन्ति । |
सावधानीपूर्वकं सज्जतां कृत्वा अनुभविनां दलेन सह आधुनिककोलोनोस्कोपस्य उपयोगेन कोलोनोस्कोपी कैंसरस्य निवारणाय, कष्टप्रदलक्षणानाम् व्याख्यानस्य च सुरक्षितं, प्रभावी मार्गं प्रददाति सामान्यपरिणामानां अर्थः प्रायः अग्रिमपरीक्षापर्यन्तं दीर्घः अन्तरालः भवति, यदा तु पोलिप्स् अथवा उच्चजोखिमयुक्ताः निष्कर्षाः निकटतया अनुवर्तनस्य आह्वानं कुर्वन्ति । स्वप्रतिवेदनानि रक्षन्तु, पारिवारिक-इतिहासं अद्यतनं कुर्वन्तु, यस्मिन् योजनायां भवन्तः सहमताः सन्ति तस्य अनुसरणं कुर्वन्तु। स्पष्ट कोलोनोस्कोप-सूचित-कार्यक्रमेण समये च कोलोनोस्कोपिक-परिचर्यायाः सह अधिकांशजना: कोलोरेक्टल-कर्क्कट-विरुद्धं दृढं, दीर्घकालीनं च रक्षणं निर्वाहयन्ति
कोलोनोस्कोपी इति बृहदान्त्रस्य परीक्षणं यत् लचीलस्य वीडियो कोलोनोस्कोपस्य उपयोगेन पटले आन्तरिकं आस्तरणं दर्शयति । वैद्यः एकस्मिन् एव भ्रमणकाले पोलिप्स् निष्कास्य बायोप्सी ग्रहीतुं शक्नोति ।
अधिकांशः औसतजोखिमवयस्कः परीक्षणार्थं मार्गदर्शिकावयोः आरभते । यदि निकटबन्धुः कोलोरेक्टल-कर्क्कटः अथवा उन्नत-एडेनोमा-रोगः आसीत् तर्हि भवन्तः ज्ञाति-निदान-वयोः पूर्वं प्रायः दशवर्षेभ्यः पूर्वं आरभुं शक्नुवन्ति ।
उच्चगुणवत्तायुक्तस्य सामान्यपरीक्षायाः अनन्तरं अग्रिमपरीक्षा दीर्घकालस्य कृते सेट् भवति। भवतः प्रतिवेदने नियततिथिः सूचीबद्धा अस्ति तथा च भवता तत् प्रतिवेदनं भविष्येषु आनेतव्यम्।
कोलोनोस्कोपिक् परीक्षा वैद्यः सम्पूर्णं बृहदान्त्रं दृष्ट्वा कर्करोगपूर्वक्षतान् तत्क्षणमेव दूरीकर्तुं शक्नोति । एतेन केवलं मलस्य रक्तं वा डीएनए वा ज्ञायन्ते इति परीक्षणात् अधिकं भविष्यस्य कर्करोगस्य जोखिमः न्यूनीकरोति ।
गुदातः रक्तस्रावः निरन्तरं आन्तरिकपरिवर्तनं लोहस्य अभावः रक्ताल्पता सकारात्मकः मलपरीक्षा च अव्याख्यातः उदरवेदना च सामान्याः उत्प्रेरकाः सन्ति । सशक्तः पारिवारिकः इतिहासः अपि समये मूल्याङ्कनस्य समर्थनं करोति ।
प्रतिलिपिधर्मः © 2025.Geekvalue सर्वाधिकारः सुरक्षितः।तकनीकी समर्थनम् : . TiaoQingCMS