अन्तःदर्शनम् : संरचनायाः गहनताविश्लेषणं तथा प्रकाशीयप्रतिबिम्बनम्

आधुनिकचिकित्साशास्त्रस्य औद्योगिकपरीक्षणस्य च क्षेत्रेषु अन्तःदर्शनं स्वस्य अद्वितीयलाभानां कारणात् परीक्षणस्य निदानस्य च अनिवार्यं साधनं जातम् अस्ति अन्तःदर्शनम् एकं जटिलं यन्त्रं यत् integ

आधुनिकचिकित्साशास्त्रस्य औद्योगिकपरीक्षणस्य च क्षेत्रेषु अन्तःदर्शनं स्वस्य अद्वितीयलाभानां कारणात् परीक्षणस्य निदानस्य च अनिवार्यं साधनं जातम् अस्ति अन्तःदर्शनम् एकं जटिलं यन्त्रम् अस्ति यत् पारम्परिकं प्रकाशिकी, एर्गोनोमिक्स, परिशुद्धतायन्त्राणि, आधुनिकविद्युत्शास्त्रं, गणितं, सॉफ्टवेयरप्रौद्योगिकी च एकीकृत्य स्थापयति । एण्डोस्कोप् इति एकं अन्वेषणयन्त्रं यत् पारम्परिकप्रकाशविज्ञानं, एर्गोनोमिक्सं, परिशुद्धयन्त्राणि, आधुनिकविद्युत्शास्त्रं, गणितं, सॉफ्टवेयरं च एकीकृत्य स्थापयति । अस्मिन् प्रतिबिम्बसंवेदकाः, प्रकाशिकचक्षुषः, प्रकाशस्रोतप्रकाशः, यांत्रिकयन्त्राणि इत्यादयः सन्ति अन्तःदर्शनं वैद्यानां कृते अतीव उपयोगी भवति यतः एतेन क्षतानां दृश्यीकरणं भवति ये क्ष-किरणैः दर्शयितुं न शक्यन्ते । यथा - अन्तःदर्शनस्य साहाय्येन वैद्याः उदरस्य व्रणं वा अर्बुदं वा अवलोक्य अस्य आधारेण उत्तमचिकित्सायोजनां विकसितुं शक्नुवन्ति ।


अनुप्रयोगस्य दृष्ट्या केवलं औद्योगिक-अन्तःदर्शकाः, चिकित्सा-अन्तःदर्शकाः च इति द्वयोः वर्गयोः विभक्तुं शक्यते ।


औद्योगिक-अन्तःदर्शकानां प्रकाराणां विषये तेषां प्रतिबिम्ब-रूपानाम् आधारेण प्रकाशीय-अन्तर्दर्शक-, फाइबर-आप्टिक-अन्तःदर्शन-, इलेक्ट्रॉनिक-अन्तर्दर्शिका, सीसीडी-वीडियो-अन्तर्दर्शिका, सीएमओएस-वीडियो-अन्तर्दर्शी, विद्युत्-360 °-अन्तःदर्शकाः च इति विभक्ताः सन्ति अन्तःदर्शनप्रकाशस्रोतानां प्रकारानुसारं ते उच्च-आवृत्ति-प्रतिदीप्तदीप-अन्तर्दर्शकाः, रेशा-हैलोजन-दीप-अन्तर्दर्शकाः, एलईडी-अन्तःदर्शकाः च इति विभक्ताः सन्ति


अनुप्रयोगदृष्ट्या अन्तःदर्शनानि मोटेन औद्योगिकं चिकित्सा च इति द्वयोः वर्गयोः विभक्तुं शक्यन्ते । चिकित्सा-अन्तःदर्शकानां विकास-इतिहासः दीर्घः अस्ति, तेषां प्रतिबिम्बसंरचना, प्रौद्योगिकी च निरन्तरं विकसिताः सन्ति । सम्प्रति तेषां मुख्यतया कठोरनली-अन्तःदर्शकाः, प्रकाशीय-तन्तु (लचीला-नली) अन्तःदर्शकाः, इलेक्ट्रॉनिक-अन्तःदर्शकाः च इति त्रयः वर्गाः विभक्ताः भवितुम् अर्हन्ति


चिकित्सा-अन्तःदर्शकानां वर्गीकरणस्य विषये तेषां विकासस्य प्रतिबिम्ब-संरचनायाः च आधारेण तेषां मोटेन त्रयः वर्गाः विभक्ताः भवितुम् अर्हन्ति : कठोर-नली-अन्तःदर्शकाः, प्रकाशीय-तन्तुः (लचीला-नली) अन्तःदर्शकाः, इलेक्ट्रॉनिक-अन्तःदर्शकाः च


चिकित्सापरीक्षायै अनेकविधाः अन्तःदर्शकाः प्रयुक्ताः सन्ति, प्रत्येकस्य स्वकीया वर्गीकरणविधिः भवति । सामान्यतया निम्नलिखितत्रिवर्गीकरणविधयः अधिकतया प्रयुक्ताः सन्ति । विपण्यविक्रयस्य दृष्ट्या सर्वाधिकं प्रयुक्ताः वर्गाः कठिनलेन्साः लचीलाः च लेन्साः सन्ति येषां आधारेण ते चिकित्साशास्त्रीयव्यवहारे दिशां परिवर्तयितुं शक्नुवन्ति वा इति


हार्ड ट्यूब एंडोस्कोपी अन्तःदर्शनस्य प्रारम्भिकरूपेषु अन्यतमम् अस्ति, यत् धातुना अथवा कठोरप्लास्टिकेन निर्मितं भवति तथा च प्रकाशीयघटकैः, अन्तः प्रकाशसञ्चारप्रणाली च सुसज्जिता भवति सरलसंरचनायाः स्थायित्वस्य च कारणात् कठोरनली-अन्तःदर्शकानां प्रयोगः अद्यापि केषुचित् विशिष्टेषु चिकित्सापरिवेशेषु भवति । परन्तु लचीलतायाः अभावात् कतिपयानां जटिलनिरीक्षणानाम् आवश्यकतानां कृते आदर्शः न भवेत् ।


प्रकाशीयतन्तु (flexible tube) अन्तःदर्शनानां उद्भवः अन्तःदर्शनप्रौद्योगिक्याः प्रमुखा उन्नतिं प्रतिनिधियति । अस्मिन् प्रकाशचालकमाध्यमरूपेण प्रकाशीयतन्तुनां उपयोगः भवति, येन अन्तःदर्शनस्य उत्तमं लचीलतां विस्तृतं दृश्यकोणं च प्राप्यते । ऑप्टिकलफाइबर एंडोस्कोपी न केवलं पृष्ठपरीक्षायै उपयुक्ता, अपितु गहनानां ऊतकानाम् अवलोकनार्थमपि उपयुक्ता अस्ति, अतः चिकित्साशास्त्रीयप्रयोगेषु व्यापकरूपेण प्रचारितः अस्ति


इलेक्ट्रॉनिक एंडोस्कोप इति नवीनतमः प्रकारः एण्डोस्कोपः यः इमेजिंग् कृते इलेक्ट्रॉनिकप्रौद्योगिक्याः उपयोगं करोति । अस्मिन् लघुकॅमेरा, चित्रसंवेदकं च भवति, यत् अवलोकितानि चित्राणि विद्युत्संकेतेषु परिवर्त्य विडियोप्रक्रियाप्रणाल्याः माध्यमेन प्रदर्शयितुं शक्नुवन्ति । इलेक्ट्रॉनिक-एण्डोस्कोप्-मध्ये उच्च-प्रतिबिम्ब-स्पष्टता, लचीला-सञ्चालनं च भवति, तथा च आँकडा-सञ्चारं, भण्डारणं च प्राप्तुं विविध-अन्तरफलकैः अन्यैः चिकित्सा-यन्त्रैः सह सम्बद्धं कर्तुं शक्यते तदतिरिक्तं इलेक्ट्रॉनिक-एण्डोस्कोप्-इत्यस्य आवर्धनकार्यमपि भवति, यत् क्षतस्थलस्य अधिकविस्तृतं अवलोकनं दातुं शक्नोति ।


औद्योगिक अन्तःदर्शनानां उपयोगः मुख्यतया विभिन्नेषु औद्योगिकक्षेत्रेषु निरीक्षणस्य, अनुरक्षणकार्यस्य च कृते भवति । भिन्न-भिन्न-प्रतिबिम्ब-रूपाणाम् अनुसारं औद्योगिक-अन्तःदर्शकाः विभिन्नेषु प्रकारेषु विभक्तुं शक्यन्ते यथा प्रकाशीय-अन्तःदर्शकाः, फाइबर-आप्टिक-अन्तःदर्शकाः, इलेक्ट्रॉनिक-अन्तःदर्शकाः, सीसीडी-वीडियो-अन्तःदर्शकाः, सीएमओएस-वीडियो-अन्तःदर्शकाः, विद्युत्-३६० ° अन्तःदर्शकाः च एतेषां भिन्नप्रकारस्य औद्योगिक-अन्तःदर्शकानां स्वकीयाः लक्षणाः सन्ति, ते भिन्न-भिन्न-स्थितौ अन्वेषण-आवश्यकताम् पूरयितुं शक्नुवन्ति । इत्थं च, औद्योगिक-अन्तःदर्शकानां प्रकाश-स्रोतस्य प्रकारस्य आधारेण अधिकं उपविभाजनं कर्तुं शक्यते, यथा उच्च-आवृत्ति-प्रतिदीप्तदीप-अन्तर्दर्शकाः, रेशा-हैलोजन-दीप-अन्तर्दर्शकाः, एलईडी-अन्तःदर्शकाः च

444

चिकित्सायाः औद्योगिकप्रयोगाय वा, अन्तःदर्शनस्य मूलभूतः कार्यसिद्धान्तः प्रकाशीयप्रतिबिम्बनसिद्धान्तेषु आधारितः भवति । चिकित्सा-अन्तर्दर्शनानि उदाहरणरूपेण गृहीत्वा प्रकाशस्रोतेन उत्सर्जितं प्रकाशं प्रकाशपुञ्जेन (फाइबर ऑप्टिक) मानवशरीरस्य आन्तरिक-उतकेषु प्रसारितं भवति परीक्षणीयः भागः पृष्ठीयसरणौ CCD इत्यत्र उद्देश्यलेन्सेन प्रतिबिम्बितः भवति, ततः CCD चालनपरिपथः CCD इत्यस्य नियन्त्रणं कृत्वा चित्राणि संग्रहयति तथा च वैद्यानाम् अवलोकनार्थं विश्लेषणार्थं च मानकविडियोसंकेतान् निर्गच्छति एषा अनाक्रामकपरीक्षापद्धतिः रोगी वेदनां बहु न्यूनीकरोति, तथैव निदानस्य सटीकतायां कार्यक्षमतायां च सुधारं करोति ।


उन्नतपरिचयसाधनरूपेण अन्तःदर्शकः चिकित्सा-स्वास्थ्यक्षेत्रयोः औद्योगिक-उत्पादने च महत्त्वपूर्णां भूमिकां निर्वहति । प्रौद्योगिक्याः उन्नत्या सह अन्तःदर्शनस्य प्रौद्योगिकी निरन्तरं नवीनतां प्राप्नोति, सुधारं च प्राप्नोति । भविष्ये अधिकानि नवीनाः अन्तःदर्शन-उत्पादाः उद्भवन्ति, येन मानव-स्वास्थ्यस्य उत्पादन-सुरक्षायाः च सशक्ताः गारण्टीः प्राप्यन्ते ।