XBX इत्यस्य चिकित्सासाधनानाम् विषये बहुधा पृष्टानां प्रश्नानां उत्तराणि अन्वेष्टुम्, यत्र उत्पादविनिर्देशाः, OEM/ODM सेवाः, CE/FDA प्रमाणीकरणं, शिपिंगं, विक्रयोत्तरसमर्थनं च सन्ति। अस्पतालानां वितरकाणां च सूचितनिर्णयस्य सहायतायै विनिर्मितम्।
संज्ञाहरणानन्तरं कश्चन अवश्यमेव सह गन्तुं शक्नोति तथा च २४ घण्टानां अन्तः वाहनचालनं निषिद्धम् अस्ति।बायोप्सी-पश्चात् रक्तस्रावस्य अवलोकनार्थं २-४ घण्टापर्यन्तं उपवासः आवश्यकः भवितुम् अर्हति।
बालकाः तस्य उपयोगं कर्तुं शक्नुवन्ति (विशेषलघुव्याप्तेः सह), प्रायः सामान्यसंज्ञाहरणस्य अन्तर्गतम्।गर्भवतीभिः तस्य परिहारस्य प्रयासः करणीयः यावत् आपत्कालीनस्थितिः न भवति (यथा विशालः जठरान्त्रस्य bl
नियमितरूपेण चिकित्सालयाः "सफाई-एन्जाइम-प्रक्षालन-कीटाणुनाशक-नसबन्दी" इति प्रक्रियायाः अनुसरणं कुर्वन्ति, यत् एच.आई.वी., हेपेटाइटिस-बी-वायरसम् इत्यादीन् मारयितुं शक्नोति; अन्तिमेषु वर्षेषु डिस्पोजेबल एण्डोस्को इत्यस्य प्रचारः...
घरेलु-उत्पादाः व्यय-प्रभावशीलतायाः मूलभूत-प्रतिमानस्य च दृष्ट्या आयातस्य समीपं गतवन्तः, परन्तु अल्ट्रासाउण्ड्-अन्तःदर्शकाः, प्रतिदीप्ति-अन्तःदर्शकाः च इत्यादयः उच्चस्तरीयाः उत्पादाः अद्यापि आयातेषु निर्भराः सन्ति, यत्र ग
उच्चपरिभाषा/3D इमेजिंग: घावपरिचयदरेण सुधारः।AI सहायता: संदिग्धक्षतानां (यथा प्रारम्भिककैंसरः) वास्तविकसमयलेबलिंग्।कैप्सूल एंडोस्कोपी: लघुआन्तरस्य गैर-आक्रामकपरीक्षा
जठरान्त्रस्य अन्तःदर्शनम् : ६-८ घण्टापर्यन्तं उपवासं कृत्वा कोलोनोस्कोपी कृते आन्तराणि पूर्वमेव स्वच्छं कर्तुं आवश्यकम् अस्ति।अन्यम् : यदि सिस्टोस्कोपस्य कृते मूत्रं धारयितुं आवश्यकं भवति तर्हि कृपया वैद्यस्य सल्लाहस्य अनुसरणं कुर्वन्तु
संक्रमणस्य जोखिमः अत्यन्तं न्यूनः भवति (सख्त कीटाणुशोधनं वा डिस्पोजेबल-उपकरणानाम् उपयोगः)।छिद्रीकरणं अन्ये च जोखिमाः दुर्लभाः (<0.1%) सन्ति तथा च शल्यचिकित्सा-तकनीकाः तथा रोगी-स्थितौ सम्बद्धाः सन्ति।
वेदनारहितविकल्पः : अधिकांशपरीक्षाः शिराभिः संज्ञाहरणं (यथा वेदनारहितं जठरदर्शनं) चयनं कर्तुं शक्नुवन्ति।असुविधाः : साधारणजठरदर्शनेन उदरेण उत्पातः भवितुम् अर्हति, यदा तु कोलोनोस्कोपीद्वारा प्रकोपः भवितुम् अर्हति, परन्तु यथा कृते
निदानात्मकं चिकित्सां च कार्यद्वयं भवति, यथा:पॉलिप्स् तथा रक्तनिरोधः (यथा ESD/EMR शल्यक्रिया) निष्कासनम्।पत्थरान् (कोलेन्जिओस्कोपी) निष्कास्य स्टेण्ट् स्थापयन्तु।न्यूनतमं आक्रामकं शल्यक्रिया (laparos
पाचन तंत्र : गैस्ट्रिक कैंसर, आंतों के पॉलीप, अल्सर (गैस्ट्रोस्कोपी/कोलोनोस्कोपी)।श्वसन तंत्र: फेफड़ा के कैंसर, ब्रोन्कियल विदेशी शरीर (ब्रोन्कोस्कोपी)।मूत्र प्रणाली: मूत्राशय के ट्यूमर (सिस्टोस्कोपी)।Gy
आधुनिकाः अन्तःदर्शकाः प्रायः इलेक्ट्रॉनिकप्रतिबिम्बनप्रौद्योगिक्याः (यथा CCD/CMOS संवेदकाः) उपयुज्य शरीरस्य चित्राणि अग्रभागस्य कॅमेराद्वारा गृहीत्वा प्रदर्शने प्रसारयन्ति, पारम्परिकतन्तुस्य स्थाने
अन्तःदर्शनम् एकं चिकित्सायन्त्रं यत् प्राकृतिकमार्गेण अथवा लघुचीरद्वारा मानवशरीरे प्रविशति, इमेजिंग्, प्रकाशः, हेरफेरकार्यं च एकीकृत्य, निदानार्थं वा चिकित्सायै वा उपयुज्यते