अन्तःदर्शनं कर्तुं कष्टं भवति वा ?

वेदनारहितविकल्पः : अधिकांशपरीक्षाः शिराभिः संज्ञाहरणं (यथा वेदनारहितं जठरदर्शनं) चयनं कर्तुं शक्नुवन्ति।असुविधाः : साधारणजठरदर्शनेन उदरेण उत्पातः भवितुम् अर्हति, यदा तु कोलोनोस्कोपीद्वारा प्रकोपः भवितुम् अर्हति, परन्तु यथा कृते

वेदनारहितविकल्पः : अधिकांशपरीक्षासु शिराभिः संज्ञाहरणं (यथा वेदनारहितं जठरदर्शनं) चयनं कर्तुं शक्यते ।

असुविधा : साधारणजठरदर्शनेन उदरेण भवति, कोलोनोस्कोपीयाः तु प्रकोपः भवति, परन्तु अल्पकालं यावत् ।