निरीक्षणानन्तरं काः सावधानताः सन्ति ?

संज्ञाहरणानन्तरं कश्चन अवश्यमेव सह गन्तुं शक्नोति तथा च २४ घण्टानां अन्तः वाहनचालनं निषिद्धम् अस्ति।बायोप्सी-पश्चात् रक्तस्रावस्य अवलोकनार्थं २-४ घण्टापर्यन्तं उपवासः आवश्यकः भवितुम् अर्हति।

संज्ञाहरणस्य अनन्तरं कश्चन अवश्यमेव सह गन्तव्यः, २४ घण्टाभिः अन्तः वाहनचालनं निषिद्धम् अस्ति ।

बायोप्सी-पश्चात् रक्तस्रावस्य अवलोकनार्थं २-४ घण्टापर्यन्तं उपवासः आवश्यकः भवितुम् अर्हति ।