केवलं परीक्षणार्थं अन्तःदर्शनस्य उपयोगः कर्तुं शक्यते वा ? किं तस्य चिकित्सा कर्तुं शक्यते ?

निदानात्मकं चिकित्सां च कार्यद्वयं भवति, यथा:पॉलिप्स् तथा रक्तनिरोधः (यथा ESD/EMR शल्यक्रिया) निष्कासनम्।पत्थरान् (कोलेन्जिओस्कोपी) निष्कास्य स्टेण्ट् स्थापयन्तु।न्यूनतमं आक्रामकं शल्यक्रिया (laparos

निदानात्मकं चिकित्साकार्यं च भवति, यथा- १.

पोलिप्स् इत्यस्य निष्कासनं तथा रक्तनिरोधः (यथा ESD/EMR शल्यक्रिया) ।

पाषाणान् निष्कास्य (कोलेन्जिओस्कोपी) स्टेण्ट् स्थापयन्तु।

न्यूनतम आक्रामक शल्यक्रिया (लेप्रोस्कोपिक पित्ताशयच्छेदन)।