अन्तःदर्शनप्रतिमा कथं भवति ?

आधुनिकाः अन्तःदर्शकाः प्रायः इलेक्ट्रॉनिकप्रतिबिम्बनप्रौद्योगिक्याः (यथा CCD/CMOS संवेदकाः) उपयुज्य शरीरस्य चित्राणि अग्रभागस्य कॅमेराद्वारा गृहीत्वा प्रदर्शने प्रसारयन्ति, पारम्परिकतन्तुस्य स्थाने

आधुनिक अन्तःदर्शकाः प्रायः इलेक्ट्रॉनिकप्रतिबिम्बनप्रौद्योगिक्याः (यथा CCD/CMOS संवेदकाः) उपयुज्य शरीरस्य चित्राणि अग्रे-अन्त-कॅमेराद्वारा गृहीत्वा प्रदर्शने प्रसारयन्ति, पारम्परिक-फाइबर-आप्टिक-प्रतिबिम्बनस्य स्थाने