चिकित्सा अन्तःदर्शनम् किम् ?

अन्तःदर्शनम् एकं चिकित्सायन्त्रं यत् प्राकृतिकमार्गेण अथवा लघुचीरद्वारा मानवशरीरे प्रविशति, इमेजिंग्, प्रकाशः, हेरफेरकार्यं च एकीकृत्य, निदानार्थं वा चिकित्सायै वा उपयुज्यते

अन्तःदर्शनम् एकं चिकित्सायन्त्रं भवति यत् प्राकृतिकमार्गेण अथवा लघुचीरेण मानवशरीरे प्रविशति, इमेजिंग, प्रकाशः, हेरफेरकार्यं च एकीकृत्य रोगानाम् निदानार्थं वा चिकित्सायाम् वा उपयुज्यते सामान्यप्रकारेषु जठरदर्शनम्, कोलोनोस्कोपी, लेप्रोस्कोपी, ब्रोंकोस्कोपी इत्यादयः सन्ति ।