• Medical laryngoscope equipment1
  • Medical laryngoscope equipment2
  • Medical laryngoscope equipment3
  • Medical laryngoscope equipment4
Medical laryngoscope equipment

चिकित्सा स्वरयंत्रदर्शन उपकरण

स्वरयंत्रदर्शनसाधनस्य व्यापकपरिचयःउच्चश्वसनमार्गस्य मूलसाधनरूपेण dia

Wide Compatibility

व्यापक संगतता

व्यापक संगतता:मूत्रपिण्डदर्शन, ब्रोन्कोस्कोप, हिस्टेरोस्कोप, आर्थ्रोस्कोप, सिस्टोस्कोप, स्वरयंत्रदर्शक, कोलेडोकोस्कोप
पटल
स्थग्
Zoom In/Out इति
चित्रसेटिंग्स्
आरईसी
कान्तिः ५ स्तराः
WB
बहु-अन्तरफलक

1280×800 रिजोल्यूशन चित्र स्पष्टता

10.1 "चिकित्सा प्रदर्शन,संकल्प 1280×800,
कान्ति 400+,उच्च-परिभाषा

1280×800 Resolution Image Clarity
High-definition Touchscreen Physical Buttons

उच्चपरिभाषा टचस्क्रीन् भौतिक बटन

अति-प्रतिक्रियाशील स्पर्श नियन्त्रण
आरामदायकं दृश्यानुभवः

आत्मविश्वासयुक्तनिदानार्थं स्पष्टदृश्यीकरणं

संरचनात्मकवर्धनसहितं HD डिजिटलसंकेतः
तथा वर्णवर्धनम्
बहुस्तरीयप्रतिबिम्बसंसाधनेन प्रत्येकं विवरणं दृश्यमानं भवति इति सुनिश्चितं भवति

Clear Visualization For Confident Diagnosis
Dual-screen Display For Clearer Details

स्पष्टतरविवरणानां कृते द्वय-पर्दे प्रदर्शनम्

DVI/HDMI मार्गेण बाह्यनिरीक्षकैः सह सम्बद्धं कुर्वन्तु - समन्वयितम्
10.1" स्क्रीनस्य बृहत् मॉनिटरस्य च मध्ये प्रदर्शनम्

समायोज्य झुकाव तंत्र

लचीलकोणसमायोजनाय स्लिमः लघुः च, २.
विभिन्नकार्यमुद्रासु (स्थाय/उपविष्टः) अनुकूलः भवति।

Adjustable Tilt Mechanism
Extended Operation Time

विस्तारित संचालन समय

अन्तर्निर्मित 9000mAh बैटरी,4+ घण्टे निरन्तर संचालन

पोर्टेबल समाधान

POC तथा ICU परीक्षानां कृते आदर्शः - प्रदाति
सुविधाजनकं स्पष्टं च दृश्यीकरणं कृत्वा वैद्याः

Portable Solution

स्वरयंत्रदर्शनसाधनस्य व्यापकपरिचयः

16

उपरितनश्वसनमार्गस्य निदानस्य चिकित्सायाश्च मूलसाधनरूपेण स्वरयंत्रदर्शकः पारम्परिकयान्त्रिकयन्त्रात् बहुकार्यात्मकप्रणाल्यां विकसितः अस्ति यत् उच्चपरिभाषाप्रतिबिम्बनं, बुद्धिमान् विश्लेषणं, न्यूनतमाक्रामकचिकित्सा च एकीकृत्य भवति सप्तपरिमाणानां व्यापकं विश्लेषणं निम्नलिखितम् अस्ति ।

I. उपकरणवर्गीकरणं प्रौद्योगिकीविकासः च

विकास इतिहास

तालिका

संहिता

आधुनिक स्वरयंत्रदर्शक प्रकार

| प्रकार | व्यास | मूल लाभ | विशिष्ट अनुप्रयोग परिदृश्य |

|--------------------|------------|--------------------------|---------------------|

| कठोर स्वरयंत्रदर्शन | ८-१२मिमी | बृहत् चैनल बहु-वाद्य संचालन | स्वरयंत्र बहुलकच्छेदन |

| रेशा प्रकाशिक इलेक्ट्रॉनिक स्वरयंत्रदर्शन | ३.४-६मिमी | संज्ञाहरण परीक्षा विना नासिका पार उपाय | बहिर्रोगी त्वरित जांच |

| बिजली इलेक्ट्रॉनिक स्वरयंत्रदर्शक | ५-८मिमी | स्वर तार कंपन आवृत्ति विश्लेषण | स्वर विकार आकलन |

| डिस्पोजेबल स्वरयंत्रदर्शक | ४.२-५.५मिमी | शून्य पार संक्रमण जोखिम | संक्रामकरोगिणां परीक्षा |

18

II. मूलघटकाः तथा तकनीकीमापदण्डाः

प्रकाशिक प्रणाली

संकल्पः ४ के (३८४०×२१६०) तः ८ के (७६८०×४३२०) पर्यन्तम् ।

आवर्धन: ऑप्टिकल 30 ×, डिजिटल 200 ×

विशेष इमेजिंग : एनबीआई, ऑटोफ्लोरोसेंस, इन्फ्रारेड संवहनी इमेजिंग

प्रमुखाः कार्यप्रदर्शनसूचकाः

दृश्यक्षेत्रम् : ७०°-१२०°

कार्य दूरी: 30-50mm

मोचनकोणः (मृदुदर्पणः): १३०° ऊर्ध्वं, ९०° अधः

17

III. नैदानिक अनुप्रयोग परिदृश्य

रोग क्षेत्र निदानात्मक अनुप्रयोग चिकित्सा अनुप्रयोग

स्वरयंत्रस्य कर्करोगस्य प्रारम्भिकक्षतानां कृते एनबीआई-परीक्षणं लेजर-सटीक-विच्छेदनम् (CO2/holmium laser)

स्वरयंत्र के घाव स्ट्रोबोस्कोपिक कंपन विश्लेषण सूक्ष्मसिवनी मरम्मत

वायुमार्गस्य अवरोधः संकोचनस्य त्रिविम पुनर्निर्माणं प्लाज्मा विच्छेदन आकारः

स्वरयंत्र प्रतिवाह पीएच मूल्य गतिशील निगरानी रेडियोआवृत्ति स्फिंक्टर कसने

IV. शल्यक्रियाप्रणालीनां तुलना

चार्ट्स्

संहिता

प्रणालीप्रकारः प्रतिनिधिप्रतिरूपं तकनीकीप्रकाशनम्

पारम्परिक इलेक्ट्रॉनिक स्वरयंत्रदर्शक ओलम्पस ENF-V3 अति-पतले 3.4mm व्यास, एनबीआई प्रारम्भिक कैंसर पहचान

लेजर स्वरयंत्रदर्शक Storz C-MAC एकीकृत 532nm/1064nm द्वय-तरंगदैर्ध्य लेजर

रोबोटिक स्वरयंत्रदर्शक da Vinci SP 7-DOF यांत्रिक बाहु सटीक संचालन

मिश्रित वास्तविकता स्वरयंत्रदर्शक Medtronic VIS होलोग्राफिक प्रक्षेपण नेविगेशन + एआई सीमा चिह्न

V. संचालनविनिर्देशाः अभिनवप्रौद्योगिकीश्च

सीमान्त प्रौद्योगिकी

एआइ वास्तविकसमयविश्लेषणम् : कर्करोगक्षेत्राणां स्वचालितपरिचयः (संवेदनशीलता ९६%)

3D मुद्रण मार्गदर्शिका: व्यक्तिगत स्वरतार मरम्मत स्टेंट

नैनो स्प्रे औषधवितरणम् : स्वरयंत्रशोथस्य लक्षितचिकित्सा

VI. जटिलतानिवारणं नियन्त्रणं च

रक्तस्रावस्य प्रबन्धनम्

द्विध्रुवीय विद्युत्संयुग्मन (तापमान <80°C)

रक्तनिरोधक सामग्री : फाइब्रिन गोंद/ऑक्सीडाइज्ड सेल्यूलोज

वायुमार्गसंरक्षणम्

लेजर सुरक्षा शक्तिः CO2 लेजर <6W (नाडी मोड)

वास्तविक =आक्सीजन सान्द्रतानिरीक्षण (FiO25%)

तंत्रिका निगरानी

पुनरावर्ती स्वरयंत्र तंत्रिका अन्वेषण प्रणाली (दहलीज 0.05mA)

शल्यक्रियायाः समये ईएमजी इलेक्ट्रोमायोग्राफी निगरानी

VII. उद्योगस्य प्रवृत्तयः सम्भावनाश्च

नैदानिक मूल्य

निदानदक्षतायां सुधारः: शीघ्रं स्वरयंत्रस्य कर्करोगस्य पत्ताङ्गीकरणस्य दरः↑60%

शल्यक्रियायाः सटीकतायां सुधारः : स्वरतन्त्रस्य शल्यक्रियायाः त्रुटिः <0.3mm

कार्यधारणा दरः उच्चारणकार्यपुनर्प्राप्तिः ९२% यावत् भवति

बाजारदत्तांशः

वैश्विकबाजारस्य आकारः ७८० मिलियन डॉलर (२०२३) ।

वार्षिकवृद्धिदरः ९.१% (CAGR २०२३-२०३०) २.

भावी दिशा

निगलने योग्य सूक्ष्म स्वरयंत्रदर्शक

मेटावर्स सर्जरी प्रशिक्षण प्रणाली

आणविक इमेजिंग नेविगेशन ट्यूमर रिसेक्शन

विशिष्टः प्रकरणः : 4K फ्लोरोसेन्ट् स्वरयंत्रदर्शनेन स्वरयंत्रस्य कैंसरस्य नकारात्मकं शल्य चिकित्सा मार्जिन दरं 82% तः 98% यावत् वर्धते (दत्तांशस्रोतः: JAMA Otolaryngol 2023)

आधुनिक स्वरयंत्रदर्शकप्रौद्योगिकी स्वरयंत्रविज्ञानं उप-मिलिमीटर् परिशुद्धतानिदानस्य चिकित्सायाश्च युगे चालयति । अस्य विकासे बुद्धिः, न्यूनतमाक्रमणकारी, बहुकार्यात्मकं एकीकरणं च इति त्रीणि प्रमुखलक्षणानि प्रस्तुतानि सन्ति । भविष्ये निदानात् पुनर्वासपर्यन्तं सम्पूर्णप्रक्रियायाः डिजिटलप्रबन्धनं साकारं भविष्यति।

Faq

  • स्वरयंत्रदर्शनं असहजं भविष्यति वा ?

    परीक्षणात् पूर्वं पृष्ठीयसंज्ञाहरणं क्रियते, अधिकांशरोगिणः केवलं किञ्चित् उदरे एव अनुभवन्ति । वैद्यस्य श्वसनमार्गदर्शनस्य साहाय्येन ३-५ निमेषेषु परीक्षा सम्पन्नं कर्तुं शक्यते ।

  • स्वरयंत्रदर्शनेन के के कण्ठरोगाः ज्ञातुं शक्यन्ते ?

    एतत् स्वरतन्त्रस्य पोलिप्स्, स्वरयंत्रकर्क्कटस्य प्रारम्भिकक्षतानां, रिफ्लक्सग्रसनीशोथ इत्यादीनां स्पष्टतया अवलोकनं कर्तुं शक्नोति, संकीर्णपट्टिकाप्रतिबिम्बप्रौद्योगिक्या च लघुक्षतानां पत्ताङ्गीकरणस्य दरं सुधारयितुं शक्नोति

  • बालकाः स्वरयंत्रपरीक्षां कर्तुं शक्नुवन्ति वा ?

    अतिसूक्ष्मव्यासस्य स्वरयंत्रदर्शकस्य उपयोगः कर्तुं शक्यते, परीक्षा च अनुभविभिः वैद्यैः कर्तव्या । आवश्यके सति शामकस्य अधीनं करणीयम् येन सुरक्षा सुनिश्चिता भवति ।

  • स्वरयंत्रदर्शकानां अपूर्णकीटाणुशोधनस्य के जोखिमाः सन्ति ?

    कण्ठस्य पारसंक्रमणं जनयितुं शक्नोति, एकस्य व्यक्तिस्य, एकस्य दर्पणस्य, एकस्य कीटाणुनाशकस्य च कठोरकार्यन्वयनं आवश्यकम् । बाँझतां सुनिश्चित्य न्यूनतापमानस्य प्लाज्मा नसबन्दनस्य उपयोगः भवति ।

नवीनतम लेख

अनुशंसित उत्पाद