• Medical Hysteroscopy Equipment1
  • Medical Hysteroscopy Equipment2
  • Medical Hysteroscopy Equipment3
  • Medical Hysteroscopy Equipment4
  • Medical Hysteroscopy Equipment5
Medical Hysteroscopy Equipment

चिकित्सा गर्भाशयदर्शन उपकरण

मेडिकल हिस्टेरोस्कोपी उपकरणं गर्भाशयस्य अन्तःदर्शनचिकित्सा अन्तःदर्शनानां कृते एचडी इमेजिंग् वितरति, निदानस्य समये दृश्यीकरणं वर्धयति। शारीरिकनियन्त्रणेन सह संकुचितविन्यासेन च स्त्रीरोगविज्ञानस्य अन्तःदर्शनचिकित्साप्रक्रियाणां अनुकूलनं करोति।

चिकित्सा गर्भाशयदर्शन उपकरण
एषा प्रणाली गर्भाशयस्य अन्तःदर्शनचिकित्सा अन्तःदर्शनानां कृते एच्.डी.-प्रतिबिम्बनं प्रदाति, यत् गर्भाशय-निदानस्य समये स्पष्ट-दृश्यीकरणं सक्षमं करोति । शारीरिकनियन्त्रणस्य संकुचितस्य डिजाइनस्य च माध्यमेन स्त्रीरोगविज्ञानस्य अन्तःदर्शनचिकित्साप्रक्रियाणां अनुकूलनं करोति।

तकनीकी विनिर्देश

  • एच् डी इमेजिंग रिजोल्यूशन (१९२०×१०८०) २.

  • सटीकसञ्चालनार्थं भौतिकनियन्त्रणघुण्डिकाः

  • एकीकृत वहन संभाल

  • HDMI/USB विडियो आउटपुट्

  • संकुचित डेस्कटॉप रूप कारक

नैदानिक अनुप्रयोग

  1. गर्भाशयगुहापरीक्षा : विस्तृत श्लेष्मदृश्यीकरण

  2. बहुलकपरिचयः : गर्भाशयान्तर्गतविकृतीनां पहिचानम्

  3. निदानप्रक्रियाः कुशलाः स्त्रीरोगविज्ञानकार्यप्रवाहाः

परिचालन विशेषताएँ

  • नसबंदी-अनुपालनार्थं जंग-प्रतिरोधी आवासः

  • नैदानिक उपयोगाय एर्गोनॉमिक अन्तरफलक

  • गर्भाशयदर्शन-अन्तःदर्शन-चिकित्सा-अन्तःदर्शनानां कृते स्थिरं प्रदर्शनम्

अनुकूलितनियन्त्रणं गतिशीलतां च सह कोरगर्भाशयस्य अन्तःदर्शनप्रतिबिम्बनस्य विषये विशेषतया केन्द्रितम्।

Strong Compatibility

प्रबल संगतता

जठरांत्र अन्तःदर्शन, मूत्रविज्ञानीय अन्तःदर्शन, ब्रोन्कोस्कोप, हिस्टेरोस्कोप,आर्थ्रोस्कोप, सिस्टोस्कोप, स्वरयंत्रदर्शक, कोलेडोकोस्कोप, मजबूत संगतता के साथ संगत।
पटल
स्थग्
Zoom In/Out इति
चित्रसेटिंग्स्
आरईसी
कान्तिः ५ स्तराः
WB
बहु-अन्तरफलक

१९२०*१२०० पिक्सेल रिजोल्यूशन इमेज स्पष्टता

वास्तविकसमयनिदानार्थं विस्तृतसंवहनीदृश्यीकरणेन सह

1920*1200 Pixel Resolution Image Clarity
360-Degree Blind Spot-Free Rotation

३६०-डिग्री अन्धबिन्दु-मुक्त परिभ्रमण

लचीला ३६० डिग्री पार्श्व परिभ्रमण
दृष्टिअन्धबिन्दून् प्रभावीरूपेण समाप्तं करोति

द्वय एलईडी प्रकाश

५ समायोज्यप्रकाशस्तराः, ५ स्तरे सर्वाधिकं उज्ज्वलाः
क्रमेण OFF यावत् मन्दं भवति

Dual LED Lighting
Brightest at Level 5

स्तर 5 इत्यत्र सर्वाधिकं उज्ज्वलः

कान्तिः ५ स्तराः
दूरे
स्तरः १
स्तरः २
स्तर 6
स्तरः ४
स्तरः ५

मैनुअल 5x इमेज आवर्धन

विवरणपरिचयं वर्धयति
अपवादात्मकपरिणामानां कृते

Manual 5x Image Magnification
Photo/Video Operation One-touch control

फोटो/वीडियो संचालन एकस्पर्शनियन्त्रणम्

होस्ट यूनिट बटनद्वारा वा ग्रहणं कुर्वन्तु
हस्तखण्ड शटर नियन्त्रण

IP67-रेटेड उच्च-परिभाषा जलरोधक लेन्स

विशेषसामग्रीभिः सीलबद्धः
जलस्य, तैलस्य, जंगप्रतिरोधस्य च कृते

IP67-Rated High-definition waterproof lens

न्यूनतम-आक्रामक-स्त्रीरोगनिदानस्य चिकित्सायाश्च स्वर्णमानकरूपेण गर्भाशयदर्शनं प्राकृतिकगुहाभिः माध्यमेन गर्भाशयान्तर्गतवातावरणस्य दृष्टिनिदानं सटीकचिकित्सां च सक्षमं करोति आधुनिकगर्भाशयदर्शनप्रौद्योगिक्याः सप्तपरिमाणानां व्यापकविश्लेषणं निम्नलिखितम् अस्ति ।

11

I. मूलप्रौद्योगिकी तथा उपकरणसंरचना

इमेजिंग सिस्टम

4K अति उच्च परिभाषा एंडोस्कोप (संकल्प ≥3840×2160)

ऑप्टिकल् जूम (३-५० गुणा निरन्तरवर्धनम्) २.

एनबीआई संकीर्ण-पट्टिका-प्रतिबिम्बन-प्रौद्योगिकी (वर्धित-संवहनी-प्रदर्शनम्)

ऊर्जा प्रणाली

द्विध्रुवीय विद्युत् शल्यक्रिया विच्छेदन (सुरक्षा सीमा <200W)

होल्मियम लेजर (तरंगदैर्ध्य 2100nm)

रेडियोफ्रीक्वेंसी एब्लेशन (नियंत्रनीय तापमान ४२-७० डिग्री सेल्सियस) २.

II. नैदानिक अनुप्रयोग आकृति

रोगक्षेत्रं निदानमूल्यं उपचारस्य सफलता

असामान्य गर्भाशयस्य रक्तस्रावः रक्तस्रावस्य केन्द्रीकरणं (संवेदनशीलता ९८%) अन्तःगर्भाशयस्य विच्छेदनं/विच्छेदनं

बांझपनं फैलोपियन ट्यूब उद्घाटन स्थितिः आकलनम् अन्तर्गर्भाशयस्य आसंजनस्य अपघटनम् (सफलता दर ८५%)

गर्भाशय विकृति गर्भाशय गुहा आकृति विज्ञान का त्रिआयामी पुनर्निर्माण Septum resection (postoperative pregnancy rate ↑40%)

अन्तर्गर्भाशय विदेशी शरीर अवशिष्ट ऊतक की सटीक स्थिति भ्रूण निष्कासन (प्रजनन कार्य को बरकरार रखना)

III. नवीनसाधनानाम् तुलना

चार्ट्स्

संहिताः

IV. शल्यक्रियायाः अनुकूलनम्

शस्त्रक्रियापूर्वस्य सज्जता

मासिकधर्मस्य ३-७ दिवसाभ्यन्तरे

गर्भाशय ग्रीवा पूर्व उपचार (misoprostol 400μg)

गर्भाशयस्य विस्तारदाबनियन्त्रणम् (80-100mmHg)

12

V. जटिलतानिवारणं नियन्त्रणं च प्रणाली

द्रवस्य अतिभारः

वास्तविकसमयनिरीक्षणम् : द्रवान्तरं <1000ml

गर्भाशय विस्तार माध्यम : खारा (प्रवाहक) बनाम ग्लूकोज (गैर-प्रवाहक)

गर्भाशय छिद्र

नेविगेशन चेतावनी प्रणाली (सटीकता 0.5mm)

अन्तर्शल्यक्रिया अल्ट्रासाउंड निगरानी

VI. अत्याधुनिक प्रौद्योगिक्याः सफलताः

एआइ-सहायकनिदानम्

अन्तःगर्भाशयस्य क्षतानां स्वचालितपरिचयः (सटीकता ९२%) २.

रक्तस्रावस्य जोखिमस्य पूर्वानुमानप्रतिरूपम् (AUC=0.89)

नवीन उपकरण

3D मुद्रण व्यक्तिगत दर्पण म्यान

स्वयं विस्तारित गर्भाशय गुहा स्टेंट

नैनोरोबोट् इत्यनेन औषधवितरणं लक्षितम्

13

VII. नैदानिकमूल्यस्य सारांशः

आधुनिक गर्भाशयदर्शनेन : १.

निदानस्य सटीकतायां सुधारः : अन्तःगर्भाशयस्य कर्करोगस्य प्रारम्भिकपरिचयस्य दरः ↑60%

उपचारस्य आघातस्य न्यूनीकरणम् : ९०% शल्यक्रियाः "दिनप्रतिदिनम्" भवन्ति ।

प्रजनन कार्यस्य रक्षणम् : आसंजन लाइसिसस्य अनन्तरं गर्भधारणस्य दरः ↑35%

भविष्ये बुद्धिः, लघुकरणं, एकीकृतचिकित्सा च इति दिशि विकसितं भविष्यति, ५ वर्षाणाम् अन्तः निम्नलिखितम् प्राप्तुं अपेक्षितम् अस्ति ।

संज्ञाहरणं विना बहिःरोगी गर्भाशयदर्शनम्

स्वतः कोशिका पुनर्जन्म तथा मरम्मत

मेटावर्स सर्जरी शिक्षण मञ्च

मुख्यदत्तांशः : वैश्विकः गर्भाशयदर्शनविपण्यस्य आकारः २०२३ तमे वर्षे १.२८ अरब डॉलरं यावत् भविष्यति, यत्र वार्षिकवृद्धिः ८.७% भविष्यति ।

Faq

  • गर्भाशयदर्शनार्थं संज्ञाहरणस्य आवश्यकता भवति वा ?

    सामान्यतया सामान्यसंज्ञाहरणस्य आवश्यकता नास्ति । स्थानीयसंज्ञाहरणं शिराभिः वेदनाशामकं वा उपयोक्तुं शक्यते । परीक्षासमयः अल्पः भवति, रोगी उत्तमसहिष्णुता भवति, शस्त्रक्रियापश्चात् अवलोकनं च चिकित्सालयात् निर्गन्तुं पूर्वं १-२ घण्टाः भवन्ति ।

  • गर्भाशयदर्शनेन के के स्त्रीरोगाणां चिकित्सा कर्तुं शक्यते ?

    अन्तःगर्भाशयस्य पॉलीपस्य, उपश्लेष्मा रेशेः, गर्भाशयस्य अन्तः आसंजनस्य इत्यादीनां निदानार्थं चिकित्सायाश्च उपयुक्तः यदा विद्युत्कटनप्रणाल्या सह संयोजितः भवति तदा प्रजननक्षमतायाः कार्यस्य संरक्षणार्थं न्यूनतमं आक्रामकं शल्यक्रिया कर्तुं शक्यते

  • गर्भाशयपरीक्षायाः कः समयः उत्तमः ?

    मासिकधर्मस्य स्वच्छतायाः ३-७ दिवसेभ्यः अनन्तरं तत् कर्तुं शस्यते । अस्मिन् समये अन्तःगर्भाशयः कृशः भवति, दृष्टिक्षेत्रं च स्पष्टतरं भवति, येन परीक्षायाः सटीकतायां शल्यक्रियायाः सुरक्षायां च सुधारः भवितुम् अर्हति

  • गर्भाशयदर्शनस्य शल्यक्रियायाः अनन्तरं किं किं द्रष्टव्यम् ?

    शल्यक्रियायाः सप्ताहद्वयानन्तरं स्नानं मैथुनं वा निषिद्धं, प्रबलव्यायामं च वर्जयेत् । यदि ज्वरः, निरन्तरं उदरवेदना, असामान्यं रक्तस्रावः वा भवति तर्हि समये अनुवर्तनं करणीयम् ।

नवीनतम लेख

  • अन्तःदर्शनम् किम् ?

    अन्तःदर्शनम् एकः दीर्घः लचीलः नली अस्ति यस्मिन् अन्तः निर्मितः कॅमेरा प्रकाशस्रोतः च भवति यस्य उपयोगः चिकित्साव्यवसायिभिः शरीरस्य आन्तरिकभागस्य परीक्षणार्थं आवश्यकतां विना भवति...

  • चिकित्साक्रयणार्थं गर्भाशयदर्शनम् : समीचीनसप्लायरस्य चयनम्

    चिकित्साक्रयणार्थं गर्भाशयदर्शनस्य अन्वेषणं कुर्वन्तु। ज्ञातव्यं यत् कथं अस्पतालाः चिकित्सालयाः च समीचीनं आपूर्तिकर्तां चयनं कर्तुं शक्नुवन्ति, उपकरणानां तुलनां कर्तुं शक्नुवन्ति, तथा च लागत-प्रभावी समाधानं सुनिश्चितं कर्तुं शक्नुवन्ति...

  • स्वरयंत्रदर्शकः किम्

    स्वरयंत्रदर्शनम् स्वरयंत्रस्य, स्वरतन्त्रस्य च परीक्षणस्य प्रक्रिया अस्ति । अस्य परिभाषा, प्रकाराः, प्रक्रियाः, अनुप्रयोगाः, आधुनिकचिकित्साशास्त्रे प्रगतिः च ज्ञातव्याः।

  • कोलोनोस्कोपी पॉलीप् इति किम्

    कोलोनोस्कोपी इत्यस्मिन् पोलिप् बृहदान्त्रे असामान्य ऊतकवृद्धिः भवति । प्रकाराः, जोखिमाः, लक्षणं, निष्कासनं, निवारणाय कोलोनोस्कोपी किमर्थम् इति च ज्ञातव्यम् ।

  • भवता कस्मिन् वयसि कोलोनोस्कोपी करणीयम् ?

    औसतजोखिमयुक्तानां प्रौढानां कृते ४५ वर्षेभ्यः आरभ्य कोलोनोस्कोपी अनुशंसितम् अस्ति । पूर्वं कस्य परीक्षणस्य आवश्यकता अस्ति, कियत्वारं पुनरावृत्तिः कर्तव्या, प्रमुखसावधानी च इति ज्ञातव्यम्।

अनुशंसित उत्पाद

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु