• 4K Medical Endoscope Host1
  • 4K Medical Endoscope Host2
  • 4K Medical Endoscope Host3
4K Medical Endoscope Host

4K चिकित्सा अन्तःदर्शन मेजबान

4K मेडिकल एंडोस्कोप होस्ट् आधुनिक न्यूनतम इनवेसिव शल्यक्रिया तथा precis कृते मूल उपकरणम् अस्ति

Wide Compatibility

व्यापक संगतता

व्यापक संगतता:मूत्रपिण्डदर्शन, ब्रोन्कोस्कोप, हिस्टेरोस्कोप, आर्थ्रोस्कोप, सिस्टोस्कोप, स्वरयंत्रदर्शक, कोलेडोकोस्कोप
पटल
स्थग्
Zoom In/Out इति
चित्रसेटिंग्स्
आरईसी
कान्तिः ५ स्तराः
WB
बहु-अन्तरफलक

आत्मविश्वासयुक्तनिदानार्थं स्पष्टदृश्यीकरणं

संरचनात्मकवर्धनसहितं HD डिजिटलसंकेतः
तथा वर्णवर्धनम्
बहुस्तरीयप्रतिबिम्बसंसाधनेन प्रत्येकं विवरणं दृश्यमानं भवति इति सुनिश्चितं भवति

Clear Visualization For Confident Diagnosis
Brightness Memory Function

कान्ति स्मृति कार्य

अन्तर्निर्मित-वीडियो-रिकार्डिङ्ग्-प्रणाल्या, अन्तःनिर्मित-प्रकाश-स्रोतेन, अन्तः निर्मितेन प्रदर्शन-पर्दे च सुसज्जितम्;

द्वौ अन्तर्निर्मितौ USB पूर्ण HD इमेज भण्डारणं 6-इञ्च् स्क्रीन प्रदर्शनं च;

बहुविधनिर्गमसंकेताः, बाह्यप्रदर्शनेन सह सम्बद्धाः भवितुम् अर्हन्ति;

एकं क्लिक् freeze, एकं क्लिक् white balance, एकं क्लिक् zoom in and out;

उच्चपरिभाषा-कॅमेरा/वीडियो-रिकार्डिंग्-कार्यं कृत्वा सुसज्जितम्;

प्रकाशस्मृतिकार्यं, LED प्रकाशस्रोतस्य प्रकाशः निष्क्रियतायाः सह आरम्भः न भवति, तथा च प्रारम्भस्य अनन्तरं निष्क्रियतायाः पूर्वं प्रकाशं स्वयमेव स्मर्यते

4K मेडिकल एंडोस्कोप होस्ट् आधुनिक न्यूनतम आक्रामकशल्यक्रियायाः सटीकनिदानस्य चिकित्सायाश्च मूलसाधनम् अस्ति । इदं अति-उच्च-परिभाषा-प्रतिबिम्बनस्य, बुद्धिमान्-प्रतिबिम्ब-प्रक्रियाकरणस्य, बहु-कार्यात्मक-एकीकरणस्य च माध्यमेन नैदानिक-उपयोगाय उत्तमं दृश्यीकरण-समाधानं प्रदाति निम्नलिखितम् पञ्चपक्षेभ्यः व्यापकं विश्लेषणम् अस्ति : तकनीकीसिद्धान्ताः, मूललाभाः, नैदानिकप्रयोगाः, उत्पादतुलना तथा भविष्यस्य प्रवृत्तयः।

1. तकनीकी सिद्धान्त

1. अति-उच्च-परिभाषा इमेजिंग प्रणाली

4K रिजोल्यूशन (3840×2160): Full HD (1080p) इत्यस्य 4 गुणा, 8.3 मिलियनस्य पिक्सेलघनत्वेन सह, यत् 0.1mm-स्तरीयं ऊतकसूक्ष्मसंरचनं (यथा केशिकाः श्लेष्मग्रन्थिः च) स्पष्टतया प्रदर्शयितुं शक्नोति

एच् डी आर (उच्च गतिशीलपरिधि) प्रौद्योगिकी: गतिशीलपरिधि>80dB, अन्धकारक्षेत्रेषु हाइलाइट् इत्यस्य अतिप्रकाशनं वा विवरणस्य हानिः वा परिहरति, तथा च शल्यचिकित्सादृष्टेः स्तरीकरणं वर्धयति।

2. ऑप्टिकल तथा इमेज प्रोसेसिंग प्रौद्योगिकी

बृहत् लक्ष्य CMOS संवेदक: 1 इञ्च् अपि च ततः उपरि, एकलपिक्सेल आकारः ≤2.4μm, न्यूनप्रकाशस्य अन्तर्गतं संकेत-शोर-अनुपातः (SNR)>40dB ।

ऑप्टिकल जूम + इलेक्ट्रॉनिक आवर्धन: 20 ~ 150 गुणा आवर्धनस्य समर्थनं करोति, एनबीआई (संकीर्णपट्टिका इमेजिंग) इत्यनेन सह संयुक्तं ट्यूमरसीमायाः स्पष्टतया अवलोकनार्थं।

बहुवर्णक्रमीयप्रतिबिम्बनम् : श्वेतप्रकाशस्य अतिरिक्तं एनबीआइ (415nm/540nm), आईआर (अवरक्त), प्रतिदीप्ति (यथा ICG) इत्यादीनां मोडानां समर्थनं करोति ।

3. बुद्धिमान् बिम्ब-इञ्जिनम्

समर्पितं ISP चिप् (यथा Sony BIONZ X): वास्तविकसमये शोरस्य न्यूनीकरणं, धारवर्धनं, रङ्गपुनर्स्थापनम्।

एआइ एल्गोरिदम् त्वरणम् : GPU (यथा NVIDIA Jetson) अथवा FPGA इत्यस्य माध्यमेन वास्तविकसमये AI सहायता (यथा रक्तस्रावस्य अन्वेषणं, पोलिप् वर्गीकरणम्) ।

2. मूललाभाः

लाभ आयाम विशिष्ट प्रदर्शन

इमेजिंग् गुणवत्ता 4K+HDR स्पष्टतरं शल्यक्षेत्रं प्रदाति, दृष्टिक्लान्तिं न्यूनीकरोति, दुर्व्यवहारस्य जोखिमं च न्यूनीकरोति

निदानसटीकता प्रारम्भिककर्क्कटपरिचयस्य दरः ३०% (१०८०p इत्यस्य तुलने) वर्धते, उपश्लेष्मा ट्यूमरपरिचयसटीकता च ०.२मि.मी

शल्यक्रिया दक्षता एकीकृतं विद्युत् छूरी तथा अल्ट्रासोनिक छूरी नियन्त्रणं, उपकरणानां स्विचिंग् समयं न्यूनीकरोति तथा च ऑपरेशनसमयं २०% अधिकं न्यूनीकरोति

एआइ सहायता घावस्य वास्तविकसमयचिह्नीकरणं (यथा पोलिप्स्, ट्यूमरः), बुद्धिमान् अलार्म (रक्तस्रावस्य जोखिमः), संरचितप्रतिवेदनानां स्वचालितजननम्

संगतता कठिनदर्पणं, मृदुदर्पणं, आर्थ्रोस्कोपी इत्यादीनां बहुविधदर्पणानाम् समर्थनं करोति, मुख्यधारायां ब्राण्ड् (Olympus, Stryker इत्यादि) च सह संगतम् अस्ति

दूरस्थसहकार्यं 5G+ न्यून-विलम्बता-एन्कोडिंग् (H.265) 4K लाइव-प्रसारणस्य साक्षात्कारं करोति तथा च बहुस्थानेषु विशेषज्ञपरामर्शस्य समर्थनं करोति

3. नैदानिक अनुप्रयोग

1. शल्यक्रिया

लेप्रोस्कोपः : 4K इमेजिंग् सूक्ष्मपृथक्करणं (यथा तंत्रिकाः रक्तवाहिनीं च) सहायकं भवति, गौणक्षतिं न्यूनीकरोति, कट्टरपंथीजठरविच्छेदनं च अधिकं सम्यक् करोति

वक्षदर्शी : मध्यस्थलसीकाग्रन्थिः स्पष्टतया प्रदर्शयति तथा च फुफ्फुसस्य कर्करोगस्य मञ्चनस्य सटीकतायां सुधारं करोति।

आर्थ्रोस्कोपी : उपास्थिस्य सूक्ष्मक्षतिं (<1mm) अवलोकयन्तु तथा मेनिस्कसमरम्मतस्य सटीकतायां सुधारं कुर्वन्तु।

2. अन्तःदर्शननिदानं चिकित्सा च

जठरान्त्रदर्शनम् : प्रारम्भिकजठरकर्क्कटस्य पहिचानाय NBI+4K आवर्धनम् (प्रकारस्य IIb घावस्य पत्ताङ्गीकरणस्य दरः>90%)।

ब्रोन्कोस्कोपः : लघु फुफ्फुसस्य गांठस्य (≤5mm) स्थानं ज्ञातुं प्रतिदीप्तिनेविगेशनेन सह संयुक्तम् ।

मूत्रस्य अन्तःदर्शनम् : मूत्रमार्गस्य श्लेष्मस्य तापक्षतिं न्यूनीकर्तुं सटीकं लिथोट्रिप्सी ।

3. अध्यापनं वैज्ञानिकसंशोधनं च

शल्यक्रियायाः विडियो : 4K विडियो पश्चातसमीक्षायै तकनीकीप्रशिक्षणाय च उपयुज्यते ।

3D मॉडलिंग् : शस्त्रक्रियापूर्वनियोजने सहायतार्थं बहुकोणप्रतिमासु आधारितं त्रिविमीयं ट्यूमरप्रतिरूपं पुनर्निर्माणं कुर्वन्तु।

4. मुख्यधारायां उत्पादानाम् तुलना

ब्राण्ड/मॉडल रिजोल्यूशन एआई फंक्शन फीचर्ड टेक्नोलॉजी मूल्य श्रेणी

Olympus VISERA 4K 4K HDR CADe polyp recognition द्वय एलईडी प्रकाश स्रोत, कम विलंबता संचरण $ 80,000 ~ 120k

Stryker 1588 4K 4K/3D बुद्धिमान् क्षेत्रस्य गहराई समायोजनं वायरलेस इमेज संचरण, एकीकृत ऊर्जा मञ्च $ 150,000+

Fuji LASEREO 4K 4K + BLI वास्तविक समय रंग अनुकूलन लेजर प्रकाश स्रोत, अति-कम शोर $ 90,000 ~ 130k

Mindray MVS-9000 4K घरेलू एआई चिप 5G मॉड्यूल, उच्च लागत प्रदर्शन $ 40,000 ~ 60k

5. भविष्यस्य प्रवृत्तयः

8K लोकप्रियीकरणं: रिजोल्यूशनं अधिकं सुदृढं भवति (7680×4320), परन्तु डेटा बैण्डविड्थ (≥48Gbps) समस्यायाः समाधानस्य आवश्यकता वर्तते ।

एआइ गहनं एकीकरणं : निदानसहाय्यात् शल्यचिकित्सामार्गदर्शनपर्यन्तं (यथा रक्तवाहिनीनां स्वचालितपरिहारः) उन्नतीकरणं कृतम् ।

वायरलेस् : केबलबाधाः (यथा 4K चित्राणि प्रसारयति Wi-Fi 6E) समाप्तं कुर्वन्तु ।

बहुविधसंलयनम् : "दृष्टिकोण" प्रभावं प्राप्तुं ओसीटी अल्ट्रासाउण्ड् च संयोजयन्तु ।

व्यय-कमीकरणम् : घरेलु-CMOS/ऑप्टिकल-मॉड्यूल् मूल्यानि 30%~50% न्यूनीकरोति ।

संक्षेपः

4K चिकित्सा अन्तःदर्शन मेजबानः अति-उच्च-परिभाषा-प्रतिबिम्बनस्य, बुद्धिमान्-प्रक्रियाकरणस्य, बहु-कार्यात्मक-एकीकरणस्य च माध्यमेन न्यूनतम-आक्रामक-शल्यक्रियायाः मानकं पुनः आकारयति चयनकाले ध्यानं दातव्यवस्तूनि : १.

नैदानिक आवश्यकताः : प्रारम्भिककर्क्कटपरीक्षणार्थं NBI+AI मॉडल् प्राधान्यं भवति, जटिलशल्यक्रियाणां कृते च 3D/प्रतिदीप्तिकार्यस्य आवश्यकता भवति ।

मापनीयता : 8K उन्नयनं समर्थयति वा मॉड्यूलरविस्तारं वा।

व्यय-प्रभावशीलता : घरेलु-उपकरणाः (यथा मिण्ड्रे) अन्तर्राष्ट्रीय-ब्राण्ड्-प्रदर्शनस्य समीपे सन्ति, मूल्य-लाभः च महत्त्वपूर्णः अस्ति ।

अनुमानं भवति यत् वैश्विक 4K अन्तःदर्शनविपण्यस्य आकारः 2026 तमे वर्षे $5 अरबं अधिकः भविष्यति, तथा च प्रौद्योगिकी पुनरावृत्तिः सटीकचिकित्सायाः विकासं अधिकं प्रवर्धयिष्यति

1



Faq

  • शल्यक्रियायाः कृते 4K endoscope host इत्यस्य किं किं सुधारः अस्ति?

    4K अल्ट्रा उच्च परिभाषा इमेजिंग् सूक्ष्मरक्तवाहिनीं श्लेष्मसंरचनानि च स्पष्टतया प्रदर्शयितुं शक्नोति, येन घावस्य प्रारम्भिकपरिचयदरेण बहुधा सुधारः भवति, तथा च शल्यचिकित्सकानाम् दृष्टिक्लान्तिः न्यूनीकरोति, येन शल्यक्रियाः अधिकसटीकाः सुरक्षिताः च भवन्ति

  • 4K होस्ट् कृते विशेषस्य निरीक्षकस्य आवश्यकता अस्ति वा?

    इदं समर्पितेन प्रदर्शनेन सह युग्मितं भवितुमर्हति यत् 4K रिजोल्यूशनं समर्थयति तथा च चिकित्साप्रमाणीकरणं भवति । साधारणप्रदर्शनानि वास्तविकचित्रगुणवत्तां प्रस्तुतुं न शक्नुवन्ति, येन निदानसटीकताम् प्रभावितं भविष्यति ।

  • 4K अन्तःदर्शनहोस्टस्य कृते आँकडाभण्डारणस्य आवश्यकता अधिका अस्ति वा?

    4K विडियो सञ्चिकासु बृहत् आयतनं भवति, तेषां कृते उच्चक्षमतायुक्तस्य व्यावसायिकभण्डारणयन्त्रस्य आवश्यकता भवति । स्थिरं पठन-लेखन-सञ्चालनं दीर्घकालीन-भण्डारणं च सुनिश्चित्य चिकित्सा-श्रेणीयाः SSD अथवा NAS-प्रणाल्याः उपयोगः अनुशंसितः अस्ति ।

  • किं 4K होस्ट् नियमित-अन्तःदर्शकैः सह सङ्गतः भवितुम् अर्हति ?

    अधिकांशः 4K होस्ट् 1080P अन्तःदर्शनैः सह पश्चात्तापसङ्गतः भवति, परन्तु चित्रस्य गुणवत्ता अवनतिं भवितुम् अर्हति । 4K इत्यस्य लाभस्य पूर्णतया उपयोगं कर्तुं समर्पितानां 4K अन्तःदर्शनानां एडाप्टर्-इत्यस्य च उपयोगः आवश्यकः ।

नवीनतम लेख

अनुशंसित उत्पाद