• multifunctional medical endoscope desktop host1
  • multifunctional medical endoscope desktop host2
  • multifunctional medical endoscope desktop host3
  • multifunctional medical endoscope desktop host4
multifunctional medical endoscope desktop host

बहुकार्यात्मक चिकित्सा अन्तःदर्शन डेस्कटॉप मेजबान

बहुकार्यात्मकः चिकित्सा अन्तःदर्शन डेस्कटॉप मेजबानः अन्तःदर्शनचिकित्सा अन्तःदर्शनानां कृते HD इमेजिंग् वितरति, येन ईएनटी निदानं वर्धते । शारीरिकनियन्त्रणानि जीवाणुनाशकस्पर्शपट्टिका च सह अन्तःदर्शनचिकित्साप्रक्रियासु नैदानिककार्यप्रवाहं अनुकूलयति।

बहुकार्यात्मक चिकित्सा अन्तःदर्शन डेस्कटॉप मेजबान
इयं डेस्कटॉप प्रणाली ENT endoscopy medical endoscopes कृते HD इमेजिंग् (1920×1200) वितरति, निदानात्मकं दृश्यीकरणं वर्धयति । द्वयनियन्त्रणअन्तरफलकद्वारा अन्तःदर्शनचिकित्साप्रक्रियासु नैदानिकदक्षतां अनुकूलयति।

तकनीकी विनिर्देश

  • १०.१-इञ्च् जीवाणुविरोधी टचस्क्रीन्

  • बाँझसञ्चालनार्थं भौतिकनियन्त्रणघुण्डिकाः

  • एच् डी इमेजिंग रिजोल्यूशन (१९२०×१२००) २.

  • HDMI/USB 3.0 विडियो आउटपुट्

  • एकीकृतवाहनहस्तकं सह डेस्कटॉपरूपम्

नैदानिक अनुप्रयोग

  1. नासिका अन्तःदर्शनम् : वास्तविकसमये श्लेष्मपरीक्षा

  2. स्वरयंत्र निदान : स्वरयंत्र दृश्यीकरण

  3. ENT clinic workflows: प्रक्रियाणां कृते द्रुतगतिना सेटअपः

परिचालन विशेषताएँ

  • कीटाणुनाशक अनुपालनाय जंगप्रतिरोधी खोल

  • अभ्यासकर्तुः उपयोगाय एर्गोनॉमिक डिजाइन

  • ईएनटी अन्तःदर्शनचिकित्सा अन्तःदर्शनानां कृते स्थिरं प्रदर्शनम्

स्पर्शात्मकं स्पर्शपटलनियन्त्रणं च सह कोर ईएनटी अन्तःदर्शनकार्यं विशेषतया केन्द्रितम्।

Strong Compatibility

प्रबल संगतता

जठरांत्र अन्तःदर्शन, मूत्रविज्ञानीय अन्तःदर्शन, ब्रोन्कोस्कोप, हिस्टेरोस्कोप,आर्थ्रोस्कोप, सिस्टोस्कोप, स्वरयंत्रदर्शक, कोलेडोकोस्कोप, मजबूत संगतता के साथ संगत।
पटल
स्थग्
Zoom In/Out इति
चित्रसेटिंग्स्
आरईसी
कान्तिः ५ स्तराः
WB
बहु-अन्तरफलक

१९२०*१२०० पिक्सेल रिजोल्यूशन इमेज स्पष्टता

वास्तविकसमयनिदानार्थं विस्तृतसंवहनीदृश्यीकरणेन सह

1920*1200 Pixel Resolution Image Clarity
360-Degree Blind Spot-Free Rotation

३६०-डिग्री अन्धबिन्दु-मुक्त परिभ्रमण

लचीला ३६० डिग्री पार्श्व परिभ्रमण
दृष्टिअन्धबिन्दून् प्रभावीरूपेण समाप्तं करोति

द्वय एलईडी प्रकाश

५ समायोज्यप्रकाशस्तराः, ५ स्तरे सर्वाधिकं उज्ज्वलाः
क्रमेण OFF यावत् मन्दं भवति

Dual LED Lighting
Brightest at Level 5

स्तर 5 इत्यत्र सर्वाधिकं उज्ज्वलः

कान्तिः ५ स्तराः
दूरे
स्तरः १
स्तरः २
स्तर 6
स्तरः ४
स्तरः ५

मैनुअल 5x इमेज आवर्धन

विवरणपरिचयं वर्धयति
अपवादात्मकपरिणामानां कृते

Manual 5x Image Magnification
Photo/Video Operation One-touch control

फोटो/वीडियो संचालन एकस्पर्शनियन्त्रणम्

होस्ट यूनिट बटनद्वारा वा ग्रहणं कुर्वन्तु
हस्तखण्ड शटर नियन्त्रण

IP67-रेटेड उच्च-परिभाषा जलरोधक लेन्स

विशेषसामग्रीभिः सीलबद्धः
जलस्य, तैलस्य, जंगप्रतिरोधस्य च कृते

IP67-Rated High-definition waterproof lens

बहुकार्यात्मकः अन्तःदर्शन-डेस्कटॉप-होस्ट् एकं एकीकृतं, उच्च-सटीक-चिकित्सा-उपकरणं मुख्यतया न्यूनतम-आक्रामक-शल्यक्रिया, निदान-परीक्षा, उपचार-सञ्चालनयोः कृते उपयुज्यते बहुविधपरिमाणानां व्यापकः परिचयः निम्नलिखितम् अस्ति ।

11

1. मूलकार्यम्

उच्च-परिभाषा-प्रतिबिम्बनम्

4K/8K अति-उच्च-परिभाषा-कॅमेरा, ऑप्टिकल् जूम लेन्स तथा बुद्धिमान् इमेज प्रोसेसिंग् चिप्स् इत्यनेन सुसज्जितं, एतत् वास्तविकसमये इमेज्-अधिग्रहणं, आवर्धनं, विवरणवर्धनं च समर्थयति, उच्च-विपरीत-कम्-शोर-ऊतक-प्रतिबिम्बं च प्रस्तुतुं शक्नोति

बहुवर्णक्रमीय इमेजिंग

केचन उच्चस्तरीयाः मॉडलाः प्रतिदीप्तिप्रतिबिम्बनस्य (यथा ICG प्रतिदीप्तिनेविगेशनं), संकीर्ण-पट्टिकाप्रकाशप्रतिबिम्बनस्य (NBI) अथवा अवरक्तप्रतिबिम्बनस्य समर्थनं कुर्वन्ति येन ट्यूमरसीमानां, संवहनीवितरणस्य इत्यादीनां पहिचाने सहायता भवति

बुद्धिमान् साहाय्यम्

एकीकृत एआइ एल्गोरिदम् स्वयमेव क्षतक्षेत्राणि (यथा प्रारम्भिककर्क्कटरोगः) चिह्नितुं, क्षतस्य आकारं मापनं कर्तुं, शल्यक्रियामार्गनियोजनसुझावः च दातुं शक्नोति ।

2. प्रणाली रचना

मेजबान इकाई

इमेज प्रोसेसरः, प्रकाशस्रोतप्रणाली (LED अथवा xenon lamp), न्यूमोपेरिटोनियम मशीन (लेप्रोस्कोपी कृते), फ्लशिंग् पम्प (यथा मूत्रविज्ञानम्) इत्यादीनि मॉड्यूलानि सन्ति, येषु केचन मॉड्यूलरविस्तारस्य समर्थनं कुर्वन्ति

प्रदर्शनं अन्तरक्रिया च

२७ इञ्च् वा अधिकं चिकित्साप्रदर्शनेन सुसज्जितं, स्पर्शं वा ध्वनि-आदेश-निवेशं समर्थयति, तथा च केचन मॉडल् 3D/VR प्रदर्शनेन सह सङ्गताः सन्ति ।

अन्तःदर्शन संगतता

विभिन्नविभागानाम् आवश्यकतानां पूर्तये कठिन-अन्तःदर्शकैः (यथा लेप्रोस्कोप्, आर्थ्रोस्कोपी) तथा मृदु-अन्तःदर्शकैः (यथा जठरान्त्रदर्शकैः, ब्रोन्कोस्कोपैः) सह सम्बद्धं कर्तुं शक्यते

3. नैदानिक-अनुप्रयोग-परिदृश्यानि

शल्य-चिकित्सा

सामान्यशल्यक्रिया/यकृतपित्तशल्यक्रिया: पित्तकोशिकाविच्छेदनं, यकृतस्य ट्यूमरविच्छेदनम्

मूत्रविज्ञान : प्रोस्टेट विद्युतच्छेदन, गुर्दे पत्थर लिथोट्रिप्सी

स्त्री रोग : गर्भाशय रेशेदार निष्कासन, गर्भाशयदर्शन

निदानक्षेत्रम्

जठरान्त्रविज्ञानम् : प्रारम्भिकं कैंसरपरीक्षणम् (ESD/EMR), पॉलीपेक्टोमी

श्वसन विभागः ब्रोन्कियल बायोप्सी, वायुकोशीय प्रक्षालन

आपत्कालीन एवं ICU

वायुमार्गप्रबन्धन, आघात अन्वेषण इत्यादिषु आपत्कालीनपरिदृश्येषु उपयुज्यते ।

4. तकनीकीलाभाः

एकीकृत डिजाइन

प्रकाशस्रोतः, कॅमेरा, न्यूमोपेरिटोनियम, विद्युत्शल्यक्रिया (यथा विद्युत्-जठरीकरण/विद्युत्-विच्छेदनम्) इत्यादीनि कार्याणि एकीकृत्य अन्तर्-शल्यक्रिया-यन्त्र-स्विचिंग् न्यूनीकर्तुं शक्नुवन्ति

न्यून-विलम्बता-संचरणम्

ऑप्टिकल फाइबर अथवा 5G वायरलेस् संचरणं स्वीकुरुत, 0.1 सेकण्ड् इत्यस्मात् न्यूनविलम्बेन सह, वास्तविकसमयस्य संचालनं सुनिश्चितं कुर्वन्तु।

संक्रमण नियन्त्रण

उच्च-तापमानस्य उच्च-दबावस्य च नसबन्दी अथवा डिस्पोजेबल बाँझ म्यानस्य डिजाइनस्य समर्थनं करोति, संक्रमणनिवारणस्य नियन्त्रणस्य च मानकानां (यथा FDA/CE प्रमाणीकरणस्य) अनुरूपम्।

5. उच्चस्तरीयाः मॉडलविशेषताः

द्वय-व्याप्ति-संयुक्त-प्रणाली

बहुविधप्रतिबिम्बं प्राप्तुं द्वयोः अन्तःदर्शनयोः (यथा लेप्रोस्कोप + अल्ट्रासाउण्ड् अन्तःदर्शन) एकत्रैव प्रवेशं भवति ।

दूरस्थः सहयोगः

5G दूरस्थपरामर्शस्य समर्थनं करोति, तथा च शल्यचिकित्सकः वास्तविकसमये चित्राणि साझां कर्तुं मार्गदर्शनं च टिप्पणीं कर्तुं शक्नोति ।

बल प्रतिक्रिया रोबोटिक बाहु

संचालनसटीकतां सुधारयितुम् रोबोट्-सहायक-प्रणाल्याः सुसज्जितः (यथा दा विन्ची-प्रणाली-सङ्गत-प्रतिरूपाः) ।

6. विपण्यां मुख्यधारायां ब्राण्ड्-माडलं च

ओलम्पसः EVIS X1 श्रृङ्खला (गैस्ट्रोएंटेरोस्कोपी), VISERA 4K UHD

Stryker: 1688 4K इमेजिंग प्रणाली (आर्थोपेडिक्स/लेप्रोस्कोपी)

कार्ल स्टोर्ज्: IMAGE1 S 4K (प्रतिदीप्ति नेविगेशन)

घरेलुविकल्पाः : मिण्ड्रे मेडिकल, कैली मेडिकल एचडी-५५० इत्यादयः मॉडल्।

7. क्रयणस्य अनुरक्षणस्य च विचाराः

मूल्यम्‌

आयातितं मेजबानं प्रायः १-३ मिलियन युआन्, घरेलुमाडलं प्रायः ५,००,०००-१५ मिलियन युआन्, उपभोग्यवस्तूनाम् (यथा प्रकाशस्रोतजीवनम्) तथा च अनुरक्षणव्ययस्य मूल्याङ्कनं करणीयम्

प्रशिक्षण समर्थन

आपूर्तिकर्तानां कृते परिचालनप्रशिक्षणं (यथा एआइ-उपकरणानाम् उपयोगः) अनुकरणप्रशिक्षणमॉड्यूल् च प्रदातुं आवश्यकम् अस्ति ।

क्षमता उन्नयन

किं तत् ऑनलाइन-सॉफ्टवेयर-अद्यतनं वा हार्डवेयर-विस्तारं वा समर्थयति (यथा 5G-मॉड्यूल्-सहितं भविष्यत्-सङ्गतिः) ।

8. विकासप्रवृत्तिः

एआइ इत्यस्य गहनं एकीकरणम्

सहायकनिदानात् स्वचालितशल्यक्रियानियोजनपर्यन्तं विकासः (यथा रक्तवाहिनीनां तंत्रिकानां च स्वचालितपरिहारः) ।

लघुकरणं तथा पोर्टेबिलिटी

तृणमूल-अस्पतालेषु अथवा क्षेत्र-चिकित्सा-परिदृश्येषु अनुकूलतायै लघु-डेस्कटॉप-होस्ट्-प्रवर्तनम् ।

बहुविषयक एकीकरण

अल्ट्रासाउण्ड्, रेडियोफ्रीक्वेंसी एब्लेशन इत्यादीनां प्रौद्योगिकीनां संयोजनेन एकस्थानस्य "निदान-उपचारः"-शल्यक्रियाः प्राप्तुं शक्यते ।

12

संक्षेपः

बहुकार्यात्मकः अन्तःदर्शन-डेस्कटॉप-होस्ट् बुद्धिः, सटीकता, बहुविषयकसहकार्यं च दिशि विकसितः अस्ति । अस्य प्रौद्योगिकी-नवीनतायाः कारणेन न्यूनतम-आक्रामक-शल्यक्रियायाः सुरक्षायां कार्यक्षमतायां च महत्त्वपूर्णः सुधारः अभवत्, विशेषतः ट्यूमरस्य प्रारम्भिकनिदानं जटिल-शल्यक्रियासु च चयनं कुर्वन् विभागस्य आवश्यकताः, तकनीकी मापनीयता, व्यय-प्रभावशीलता च व्यापकमूल्यांकनार्थं संयोजयितुं आवश्यकम् अस्ति ।

Faq

  • पारम्परिकहोस्टस्य तुलने बहुकार्यात्मकचिकित्सा अन्तःदर्शनस्य डेस्कटॉपहोस्टस्य किं लाभाः सन्ति?

    बहुविभागीयसंगतता : गैस्ट्रोस्कोपी, कोलोनोस्कोपी, ब्रोंकोस्कोपी, सिस्टोस्कोपी, हिस्टेरोस्कोपी इत्यादीनां विविधान् अन्तःदर्शनशरीराणां समर्थनं करोति, येन पुनः पुनः उपकरणक्रयणस्य व्ययः न्यूनीकरोति। उन्नत इमेजिंग प्रौद्योगिकी: 4K/8K अल्ट्रा उच्च परिभाषा, एनबीआई (संकीर्णबैण्ड इमेजिंग), FICE (इलेक्ट्रॉनिक धुंधलापन) इत्यादिभिः मोडैः सुसज्जितं यत् घावपरिचयदरेण सुधारं करोति। बुद्धिमान् सहायताकार्यं : एआइ वास्तविकसमयविश्लेषणं (यथा पॉलीप्-परिचयः, संवहनीवर्धनम्), स्वचालित-एक्सपोजर-समायोजनं, इमेज-फ्रीजिंग्, मापन-उपकरणं च मॉड्यूलर डिजाइन: जटिलशल्यचिकित्सा आवश्यकतानां पूर्तये फ्रीजिंग्, इलेक्ट्रोकॉटरी, फ्लशिंग् इत्यादीनां कृते विस्तारणीयाः मॉड्यूलाः।

  • बहुकार्यात्मकस्य अन्तःदर्शनहोस्टस्य AI सहायताकृतं निदानकार्यं कथं संचालितव्यम्?

    AI मोड सक्षमं कुर्वन्तु: होस्ट् अन्तरफलके (यथा Olympus इत्यस्य CADe/CADx प्रणाली) "AI Assist" विकल्पं चिनोतु । वास्तविकसमयस्य टैगिंग् : एआइ स्वयमेव संदिग्धक्षतानां (यथा प्रारम्भिकं जठरकर्क्कटं, पॉलीप्स्) चयनं करिष्यति तथा च जोखिमस्तरं प्रेरयिष्यति। मैनुअल् समीक्षा : चिकित्सकाः एआइ सुझावस्य आधारेण अवलोकनकोणं समायोजयितुं शक्नुवन्ति, आवश्यकतानुसारं संग्रहणार्थं बायोप्सी अथवा विडियो रिकार्डिङ्ग् कर्तुं शक्नुवन्ति। आँकडाप्रबन्धनम् : एआइ विश्लेषणपरिणामान् अनन्तरं अनुवर्तनार्थं अस्पतालसूचनाप्रणाल्यां (HIS/PACS) समन्वयनं कर्तुं शक्यते।

  • मुख्य-एककस्य दर्पण-शरीरस्य च दैनन्दिन-उपयोगे कथं निर्वाहः करणीयः ?

    मेजबानस्य अनुरक्षणम् : प्रतिदिनं बन्दं कृत्वा वायुप्रवाहस्य उद्घाटनं स्वच्छं कुर्वन्तु येन धूलः तापविसर्जनं न अवरुद्धं करोति; प्रतिमासं फाइबर ऑप्टिक इन्टरफेस् इत्यस्य आक्सीकरणस्य स्थितिं पश्यन्तु तथा निर्जलमद्येन पोंछन्तु; नियमितरूपेण श्वेतसन्तुलनं प्रकाशस्रोतप्रकाशं च मापनं कुर्वन्तु। दर्पणस्य अनुरक्षणम् : जैवपटलस्य निर्माणं न भवेत् इति शल्यक्रियायाः अनन्तरं तत्क्षणमेव एन्जाइम-प्रक्षालन-विलयने भिजन्तु; दर्पणशरीरस्य मोचनं वा प्रहारं वा परिहरन्तु, भण्डारणार्थं च समर्पितं कोष्ठकं उपयुज्यताम्; त्रैमासिकनिरीक्षणं, वायुसंरोधस्य परीक्षणं प्रकाशमार्गदर्शकप्रदर्शनं च।

  • यजमानस्य उपरि नित्यं प्रतिबिम्बविलम्बस्य विलम्बस्य वा किं सम्भाव्यं कारणं भवितुम् अर्हति?

    सम्भाव्यकारणानि समाधानं च : अपर्याप्तसंचरणबैण्डविड्थः : उच्चतरविनिर्देशयुक्तेन विडियोकेबलेन (यथा HDMI 2.1 अथवा फाइबर ऑप्टिक-अन्तरफलकं) प्रतिस्थापयन्तु । सिस्टम् अतिभारः: पृष्ठभूमितः अप्रयुक्तं सॉफ्टवेयरं बन्दं कुर्वन्तु (यथा विडियो प्लेबैक्), अथवा होस्ट् मेमोरी/ग्राफिक्स् कार्ड् उन्नयनं कुर्वन्तु । दर्पणसङ्गतिसमस्या: दर्पणं होस्ट् मॉडल् इत्यनेन सह मेलनं करोति इति पुष्टिं कुर्वन्तु तथा च चालकस्य फर्मवेयरं अद्यतनं कुर्वन्तु। तापविसर्जनदोषः : मेजबानप्रशंसकः सामान्यतया चालितः अस्ति वा इति पश्यन्तु तथा च तापविसर्जनछिद्रेभ्यः धूलं स्वच्छं कुर्वन्तु।

नवीनतम लेख

  • अन्तःदर्शनम् किम् ?

    अन्तःदर्शनम् एकः दीर्घः लचीलः नली अस्ति यस्मिन् अन्तः निर्मितः कॅमेरा प्रकाशस्रोतः च भवति यस्य उपयोगः चिकित्साव्यवसायिभिः शरीरस्य आन्तरिकभागस्य परीक्षणार्थं आवश्यकतां विना भवति...

  • चिकित्साक्रयणार्थं गर्भाशयदर्शनम् : समीचीनसप्लायरस्य चयनम्

    चिकित्साक्रयणार्थं गर्भाशयदर्शनस्य अन्वेषणं कुर्वन्तु। ज्ञातव्यं यत् कथं अस्पतालाः चिकित्सालयाः च समीचीनं आपूर्तिकर्तां चयनं कर्तुं शक्नुवन्ति, उपकरणानां तुलनां कर्तुं शक्नुवन्ति, तथा च लागत-प्रभावी समाधानं सुनिश्चितं कर्तुं शक्नुवन्ति...

  • स्वरयंत्रदर्शकः किम्

    स्वरयंत्रदर्शनम् स्वरयंत्रस्य, स्वरतन्त्रस्य च परीक्षणस्य प्रक्रिया अस्ति । अस्य परिभाषा, प्रकाराः, प्रक्रियाः, अनुप्रयोगाः, आधुनिकचिकित्साशास्त्रे प्रगतिः च ज्ञातव्याः।

  • कोलोनोस्कोपी पॉलीप् इति किम्

    कोलोनोस्कोपी इत्यस्मिन् पोलिप् बृहदान्त्रे असामान्य ऊतकवृद्धिः भवति । प्रकाराः, जोखिमाः, लक्षणं, निष्कासनं, निवारणाय कोलोनोस्कोपी किमर्थम् इति च ज्ञातव्यम् ।

  • भवता कस्मिन् वयसि कोलोनोस्कोपी करणीयम् ?

    औसतजोखिमयुक्तानां प्रौढानां कृते ४५ वर्षेभ्यः आरभ्य कोलोनोस्कोपी अनुशंसितम् अस्ति । पूर्वं कस्य परीक्षणस्य आवश्यकता अस्ति, कियत्वारं पुनरावृत्तिः कर्तव्या, प्रमुखसावधानी च इति ज्ञातव्यम्।

अनुशंसित उत्पाद

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु